Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीचतुर्वि शतिजिन स्तुतयः ॥ २६ ॥
Jain Education
AAAAAA
सा । सा का ? या काली । अकिञ्चनजनान्-दरिद्रिणो अतनोत् करोति स्म । कीदृशान् ? अर्थिनो धनवतः । या किं० ? इतान्गता । किं प्रति ? अजं प्रति कजं प्रति । या किं० ? विशदं निर्मलं मानं-पूजा ययोः तादशे गदा शस्त्रविशेषः अक्षमाला जपमाला च यस्याः सा ॥ ४ ॥ २१ ॥
d
श्री नेमिजिनस्तुतयः
यो रेवताख्य गिरिमूर्ध्नि तपांसि भोग - राजीमऽतीत्य जनमारचयां चकार । नेमिं जना ! नमत यो विगतान्तरारी, राजीमतोत्यजनमारचयांचकार ॥ १ ॥
वि०-हे जना ! यूयं तं नेमिं नमत- प्रणमत । तं कं ? यो नोमिः रेवतारूपगिरिमूर्छिन- उज्जयन्तादिशृङ्गे तशंसि चकार - करोति स्म । किं कृत्वा १ अतीत्य त्यक्त्वा । कां ? भोगराजीं- विषय श्रेणि । भोगराजी किं० ? जनानां नराणां मारचय:- कामपुष्टिः यत्र तां । यो नेमिः जिनो राजीमत्या उग्रसेनसुतायाः त्यजनं-सागं, आरचयांचकार- रचयति स्म । यः किं० ? विगता नष्टा आन्तरारय- आन्तरीयारपवो यस्मात् सः ॥ १ ॥
For Private & Personal Use Only
RRRReveres
च०स्तु०
।।। २६ ।।
inelibrary.org

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68