Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 62
________________ श्री शतिजिन स्तुतयः ॥२७॥ AWARANAND सारो-बलं यस्याः सा । तव किं. ? अतिक्रान्ते समा-समस्ता तापस्य-सन्तापस्य रमा-लक्ष्मी रणं च-युद्धं । | येन तस्य ॥३॥ प्राप्ता प्रकाशमसमद्युतिभिनिरस्त-तारा विभावसुमतोदमहारिबन्धा । भक्ताम्बिकाऽमरवशाऽवतु नेमिसार्व-तारा विभावऽसुमतो दमहारिवन्धा ॥१॥ वि०-अम्बिका नाम्नी अमरवशा-देवी, असुपतः पाणिनो अवतु । अम्बिका कि० ? प्राप्ता । कं ? प्रकाश-तेजः। प्रकाशं किं० ? असमद्युतिभि:-असाधारणमभाभिः निरस्तीध्वस्तौ ताराविभावमू-नक्षत्राग्नी येन तं । पुनः किं ?न सन्ति | तोदा-पीडा महारय:-शत्रवो बन्धः-कर्मबन्धश्च यस्याः सा । पुनः किं० ? भक्ता-भक्तिमती । का? नेमि सार्वताराविभौ-नेमिजिनचन्द्रे । पुनः किं० ? दमेन-शमेन हारी-बन्धुरो बन्धो-देहे यस्याः सा ॥ ४ ॥२२॥ RAVINAAAAAB श्रीपाश्चेजिनस्तुतयः श्रीपार्श्वयक्षपतिना परिसेव्यमान-पार्श्वे भवामितरसादरलाङ्गलाभे । इन्दीवरेऽलिरिव रागमना विनीले, पार्श्वे भवामि तरसा दरलागलाभे ॥ १ ॥ ॥ २७॥ JainEducation International For Private Personal Use Only

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68