Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 63
________________ VANAGAaw NAVAN AvanRLD वि०-पार्थ-वामेयदेवे, अहं रागमना-ममना भवामि | तरसा-जवेन । पार्षे किं. ! श्रीपार्श्वनाम्ना-यक्षेशेन श परिसेव्यमानं पाव-समीपं यस्य तस्मिन् । पुनः किं. ? भव एव अमितरसा-बृहद्भः तस्या दरे-विदारणे लागलाभे हलनिभे । इव-यथा । इन्दीवरे-नीलोत्पले अलिः भृङ्गो रागमना भवति । पार्थे कि ? विनीले-नीलवर्णे । पुनः किं ? | दरं-भयं लुनातीति दरलं एतादृशं यदङ्ग-वपुः तस्य लाभो यस्य तस्मिन् ॥ १॥ श्यामासुधाकरसुवर्णवरेन्द्रनील-राजीवराजिततराडाबराऽतिधीरा । श्रेयःश्रियं सृजतु वो जिनकुञ्जराणां, राजी वराऽजिततराऽङ्ग धरातिधारा ॥ २ ॥ वि० जिनकुञ्जराणां राजी-जिनेन्द्रमाला, वो-युष्माकं, श्रेयःश्रियं-शिवलक्ष्मी, सृजतु-दिशतु । राजी किं. ? श्यामा-रात्रिः सुधाकर:-चन्द्रः सुवर्ण-स्वर्ण चरेन्द्रनील-कान्तमरकतं राजीवं-कमलं तद्वत् राजिततरं-अतिशोभितं यदङ्ग-तनुः तद्धारका । पुनः किं० ? अतिधियं-अतिशयिबुद्धिं रातीति सा तथा । पुनः किं ? बरा-सत्तमा । पुनः किं ?अजि ततरा-वैरिभिरजिता । अङ्ग इति सम्बोधने । पुनः किं० ? धरवद-गिरिवत् अतिधीरा-अतिधैर्यवती ॥२॥ या स्तूयते स्म जिनवाग गहनार्थसाथै, राज्याऽऽयता मघवतां समया तमोहाम् । दूरस्थितां स्मृतिपथं कुरु मुक्तिपुर्या, राज्याय तामघवतां समयातमोहाम् ॥ ३॥ NAGAURANAGAR Jain Education Intel For Private Personal Use Only

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68