Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 39
________________ सरwere || -इन्द्रा पत्र तस्मिन् । जिनवरं किं० ? हित-हितकारिणं । पुनः कि० सह कमलैः वर्तते यस्तं, यद्वा सश्रीक । सिंहासने किं० ? विशिष्टा मा-पमा यस्य तस्मिन् ॥१॥ ते मे हरन्तु वृजिनं भवतां नियोगा-येऽनर्थदं भविरतिप्रियदा नदीनाः । तीर्थाधिपा वरदमं दधिरे दयाया, येऽनर्थदम्भविरतिप्रियदा नदीनाः ॥२॥ वि०-ते-जिनाः मे-मम वृजिन-पापं हरन्तु-नाशयन्तु । इजिनं किं. ? अनर्यद-अनर्थपदं । व नियोगाये-आज्ञालाभे । केपी ? भवतां-युष्माकं । ते किं० ? भविना-पाणिनां रतिमियदाः-मुखवाञ्छितपदाः । पुनः किं० ? नदीना:-नविलक्षाः। ते के ? ये तीर्थाधिपा वरदम-प्रधानशमं दधिरे-धन्ति स्म । ये किं.? नदीना:- समुद्राः । कस्या:शा दयाया:-कृपायाः। पुन: किं० ? अनर्थानां-निग्रन्थानां दम्भा-कूटं विशिष्टो रतिप्रिया- कन्दर्पः तौ घतीति तथा ॥२॥ दूरीभवन् भवभृतां पृथु सिद्धिसौधं, सिद्धान्तराम!नय मा नयमालयानाम् ।। यं वां वभार हृदये शमिनां समूदः, सिद्धान्त ! रामनयमानयमालयानाम् ॥३॥ वि०-हे सिद्धान्त ! जिनागम ! सवं, मा-मां, सिद्धिसौध मुक्तिधाम, नय-पापय । त्वं किं कुर्वन् ? दूरीभवन्- | P७७ Jan Education in For Private & Personal use only

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68