Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 37
________________ Venderseeeer 8| पुनः किं० ? दत्चं-प्रदत्तं इहित-वाञ्छितं यया तां । पुनः किं०? उपकारकारिणी-उपकृतकारिणी वाग-वाणी यस्याः तां। पुन: 18|| किं० ? यमा-पञ्चत्वं आमो-रोगो रणः-कलिः तान् यतीति तां तथा । पुनः किं ? इता-मुक्ता मोहनस्य-सुरतस्य आशा-वाञ्छा यया ताम् ॥ २॥ सोऽयं हिनस्ति सुकृती समवाप्य शास्त्र-विद्यातरो गवि भवं भवतोदि तारम् । श्रोत्रैर्वचोऽमृतमधादिह सर्वभाव-विधातरोगविभवं भवतो दितारम् ॥३॥ वि०-सोऽयं सुकृती-पुण्यवान्, भवं-संसारं, हिनास्ति-निहन्ति । किं कृत्वा ? समवाप्य । किं ? शास्त्रविद्यातर:शास्त्रज्ञानबलं । कस्यो ? गवि-भुवि । शाखाविद्यात! कि.? भवतोदि-भवविनाशि। पुनः किं. ? तारं-मनोझं । स कः ? यः सुकृती श्रोत्रैः-श्रवणैः भवतो वचोऽमृतं-स्वद्वाक्मुधा, अचात-पिबति स्म । इह-लोके सर्वे भावा-पदार्थाः तान् वेत्तीति तत्सं० । वचोऽमृतं किं.? यातोगतो रोगरूप(पो) विभवा-सम्पद् यस्मात् तत् । पुनः किं. १ दितं-छिन्नं आरं-वैरिन्दं | येन तत् ॥ ३॥ भक्त्या यया यतिगणः समपूजि भिन्न-चण्डेतिकोऽमलकले ! वरशोभनाभे !। पण्डामखाण्डिततमा घटयाऽऽशु पुंसां, चण्डे!ऽतिकोमलकलेवरशोभनाभे ! ॥ ४ ॥ १२ ॥ Mearntveeeeeeeeeeeeeee GOGANSOMN2 Jain Education in For Private Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68