Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 54
________________ वस्तु. श्रीचतुर्वि है सा का? या स्याद्वादिनां तति:-जिनश्रेणी, अनन्यजं-कन्दर्प, विडम्बगति-तयति । या किं० ! इन्दुकान्तवत्-चन्द्रकान्तशतिजिन । वत् अच्छा-निर्मला । अनन्यज किं० ? सन्तं-विद्यमानं । स्याद्वादिनां किं ? असामानां सङ्गवर्जितानाम् ॥२॥ स्तुतयः सङ्कोचमानयात या गृहमस्तमोहा-नायाऽसमानमऽमतामरसं स्तवानाम् । वाक्चन्द्ररुग् धतु तमोभरमर्हताम-नायासमानममतामरसंस्तवानाम् ॥३॥ वि- अर्हता-जिनानां सा वाक्चन्द्ररुग्-वाणीन्दुरुचिः तमोभरं चतु-पापद्वन्दं निरस्यतु । अर्हता किं० ? नास्ति आयासः-संसारप्रयासो मानो-गर्यो ममता-ममत्वं मरो-मरणं तेषां संस्तवा-परिचयो येषां तेषां । सा का ? या-वाक्चन्द्ररुचिः अमतामरसं-रोगाम्भोज संकोचमानयति-संकोचयति । पुनः किं० ? गृहं-मन्दिरं । केषां ? स्तवानां-स्तुतीनां । पुन: किं. ? अस्तोगतो मोहानयोः-मौढ्याज्ञानयोः लाभो यस्याः सा । अमतामरसं किं. ? असमान-असाधारणम् ॥ ३ ॥ श्रीजैनशासनहिता निखिलाऽहिताली-संभिन्नतामरसभा सुरभासमाना। देवी दुनोतु दुरितं धरणप्रिया वः, सांभन्नतामरसभासुरभा समाना ॥ ४॥ १९ ॥ cewermenter gawraaNPRBHANPUNIMAL Villa N Jain Education in For Private Personal Use Only

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68