Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 56
________________ श्रीचतुर्वि शतिजिन स्तुतयः ॥ २४ ॥ Jain Education Inte दीक्षा जवेन जगृहुर्जिनपा विमुच्य, कान्तारसं गतिपराजितराजहंसाः । सृजन्तु सुषमां यशसा सुकीर्त्ति -कां तारसंगतिपरा जितराजहंसाः ॥ २ ॥ वि०-ते जिनेन्द्राः, मे-मम, सुषमां-शोभा, सृजन्तु दिशन्तु । सुषपां किं० ? शोभना कीर्त्तिः यस्याः तो । ते किंविशिष्टाः ? तारसंगत्या - मनोज्ञसंगमेन पराः प्रधानाः । पुनः किं० ? जितौ-न्यत्कृतौ राजहंसी-चन्द्ररजते यैः ते । केन ? यशसा - श्लोकेन । ते के ? ये जिनया-जिनेन्द्राः, जवेन वेगेन, दीक्षां प्रव्रज्यां जगृहु:-गृह्णन्ति स्म । किं कृत्वा विमुय त्यक्त्वा । कं ? कान्तारं त्रीमेम । जिनपाः किं० ? गत्या गमनेन पराजितः पराभूतो राजहंसो मरालो यैः ते ॥ २ ॥ दुर्दान्तवादिकुमतत्रिपुराभिघाते, कामारिमानम मतं पृथु लक्षणेन । सर्वज्ञशीतरुचिना रचितं निरस्त - कामारिमानममतं पृथुलक्षणेन ॥ ३ ॥ वि०-हे जन ! त्वं मतं आनम नमस्कुरु । मतं किं० कामारिं-ईश्वरसमं । क्व ? दुर्दान्ता दुर्दमा ये वादिनः-परवादिनः तेषां कुमतं-कुपक्षः तदेव त्रिपुरनामा देसः तस्य अभिघाते-हनने । पुनः किं० ? पृथु विस्तीर्ण । केन ? लक्षणेन । For Private & Personal Use Only च० स्तु ॥॥ २४ ॥ elibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68