Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
pereren RSL000
. वि०-सा अकुशी देवी, मम धर्म-मुलं, दिशतु-सजतु । अकुशी कि ? अस्ता-निरस्ता अघमानयोः-पापदर्पयोः मतिः-धीः यया सा । पुनःकि ? अङ्ग-हेतुः । केषां ! मङ्गलानां-शिवाना । सा का? या देवी मुनीनां व आनमतिसाधुन्दं प्रणमति । व्र किं. ? अस्ताचं-गम्भीरं । कैः ? सदारगुणैः-स्फारगुणैः । या किं० ? रङ्गमना-रागचित्ता । बजे किं० वर्जितं-रहितं । केन ! दरेण-भयेन । दरेण कि.नास्ति आदर-उधमो यत्र तेन ॥ ४॥ १४ ॥
GAAAAAAD
श्रीधर्मजिनस्तुतयः सद्धर्म ! धर्म ! भवतु प्रणतिर्विमुक्त-मायाय ते तनुभवाय घरेशभानोः।
यस्याभिधानमभवद् भविनां पवित्र-मायायते!ऽतनुभवाय घरेशभानोः॥१॥ वि० हे धर्म-धर्मजिन!, ते-तुभ्यं, प्रणतिः-प्रणामो, भवतु-अस्तु । सम्-प्रधानो धर्म-पुण्यं यस्य तत्सं० । ते रिविशिष्टाय ? विमुक्ता-स्यक्ता माया-निकृतिः पेन तस्मै । पुनः कि० ? तनुभवाय-तनुजाय । कस्य ? घरेशमानो:-नृपतिभानोः। तस्मै कस्मै ? यस्याभिवानं यमाम, भविना-पाणिनां, अतनुभवाय-पाज्यशिवाय, अभवत्-आसीत् । पवित्रा-पूता मा-लक्ष्मी:
ARVASANAMAVANJARADABAnow
Jain Education in
For Private Personal Use Only

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68