Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education In
किं० ? अपगतो मानो गर्यो यस्याः सा । सा का ? या वा वाचंयमैः साधुभिः घृतवती घृताऽस्ति । या किं० ? गुर्वी-महती, श्व-यथा, धरणी-भूमी गुर्वीं भवति । या किं० सत उत्तमानां कामानां अभिकाषाणां संगमः सङ्गः स एव रसाजोद्रुमः तत्र रसस्य नीरस्य उपमानं उपमा यस्याः सा ॥ ३ ॥
संप्रापयत्यमतः कविकोटिकाम्यां, प्रज्ञप्तिकामितरसाममरोचिता या ।
साकेकिनं गतवती यतु दुष्टदोषान्, प्रज्ञप्तिकाऽमितरसा मम रोचिताया ॥ ४ ॥
वि०--सा मज्ञातिका देवी मम दुष्टादीनवान् (दुष्टदोषान् ) यतु-निरस्यतु । सा किं० ? गतवती -याता । कं ? केकिनं- मयूरं । पुनः किं० ? अमितो - मानातीतो रसो-वलं यस्याः सा । पुनः किं० ? रोचितः - शोभितः आयो- लाभो यस्याः । सा का ? या देवी प्रज्ञप्तिकामितरसां प्रकृष्टज्ञानवाञ्छितभुवं अनुमतः - प्राणिनः प्रापयति नयति । सा किं० १ कविकट्या काम्यां काङ्क्षितां । या किं० ? अमरेषु देवेषु उचिता - योग्या ॥ ४ ॥
१५ ॥
For Private & Personal Use Only
inelibrary.org

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68