Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 48
________________ श्रीचतुर्वि च०स्तु शातजिन स्तुतयः ॥२०॥ इह लोके । त्वं किं० ? मुराणां कान्ता-मुरी । पुनः किं.? नीरसनराणां-दरिद्रिणां उचितदा-योग्यपदा । पुनः किं० ? श्रीआचिरेयचरणान्तिके-श्रीशान्तिनाथपदनिकटे सक्त-लीनं चित्र-मनो यस्याः सा। पुन: किं० ? निर्वाणिनी-मुखिनी । पुनः किं ? रसनेन-मेखलया रोचितं-शोभितं देहः-वपुः तेन कान्ता-रमणीया ॥४॥ १६ ॥ Receneerineeeeeee. wABANGABAVANAGANS श्रीकुन्थुनाथजिनस्तुतयः मां कुन्धुनाथ ! शमथावसथः प्रकृष्ट-स्थानं दमाय नय मोहनवारिराशेः । मध्येऽम्बुनाथतुलनां कलयन्ननल्पास्थानन्दमाय ! नयमोहनवारिराशेः ॥ १॥ वि०-हे कुन्थुनाथ ! वं मां प्रकृष्टस्थान-मोक्ष, नय-प्रापय । कस्मै ? दमाय-दमनाय । कस्य ? मोहो-मौयं स एव नबारिराशि:-नवीनवरिसड्यस्तस्य । शपथस्य-शमस्य आवसथा-स्थानं । त्वं किं कुर्वन् ? कलयन्धरन् । कां? अम्बुनाथतुलनां-वरुण ताम्यं । क्व ? मध्ये । कस्य ? नय एव मोहन:-सुन्दरो वारिराशि:-सागरः तस्य । अनल्पा-महती या आस्थासंसत् तस्या आनन्दपाया-हर्षरमाया आय:-माप्तिः यस्मात् तत्सं०॥१॥ ॥२०॥ Jain Education nal For Private & Personal use only ainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68