Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 22
________________ श्रीचतुर्वि शतिजिन स्तुतयः BABA000VOur सिद्धिं सतां वितर तुल्यगते ! गजस्य, विध्वस्तमोहनतमा नवदानवारेः । तीर्थङ्करबज ! दधद् वदनं विभास्तं-विध्वऽस्तमोह ! नतमानवदानवारे ! ॥ ३ ॥ वि०-हे तीर्थरबज!-जिनवज ! त्वं सतां सिद्धि वितर-दिश | तुल्या-समाना गाते-गमनं यस्य तत्सं० । कस्य ? (समाना ) गजस्य-नागस्य । त्वं किं ? विध्वस्ते मोहनतमसी-सुरतपापे येन सः । गजस्य किंविशिष्टस्य ? नव-नवीनं दानवारि-मदजलं यस्य तस्य । त्वं किं कुर्वन् दधत्-धरन् । किं ? वदनं-वकं । वदनं किंविशिष्टं ? विभया-अभया अस्तो-जितो विधुः-इन्दुर्येन तत् । अस्तो-मोहो-मौदयं येन तसं० । नता:-प्रणता मानवा-नरा दानवारयो-देवा ? यस्य तत्सं० ॥२॥ गम्भीरशब्दभर ! गर्वितवादिघूक-वीथीकृतान्तजनकोपम ! हारिशान्तिः । त्रायस्व मां जिनपतेः प्रवरापवर्ग-वीथी कृतान्त ! जनकोपमहारिशान्तिः ॥ ३ ॥ वि०-हे जिनपतेः कृतान्त !-सिद्धान्त ! त्वं मां त्रायस्व-रक्ष । गम्भीरः शब्दानां भरः-समूहो यत्र तत्संगर्वितागर्ववती या वादिघुकानां वीथी-राजी तस्यां कृत्तान्तजनकस्य-रव उपमा यस्य तत्सं०।वं किं. हारिणी-रम्या शान्ति: AGASwaow30AUDAUN AAVAT IM॥७॥ Jain Education in For Private & Personal use only

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68