Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ABORORSC
.
श्रीचतुर्वि रती किं.? सती-वरा भा-श्रीः याभ्यः ताः। या किं० ? अतिवरा-अत्युत्कृष्टा । निचये किंविशिष्टे ! मरराज्यां-पर- शतिजिन ।
णपरम्परायां (गे) गते ॥३॥ स्तुतयः |
___ अध्यासिता नवसुधाकरबिम्बदन्तं, स्वानेकपं कमलमुक्तघनाघनाभम् । ॥१०॥
___ वजाङ्कुशी दिशतु शं समुपात्तपुण्य-स्वाऽनेकपङ्कमलमुक्तघना घनाभम् ॥ ४॥
वि०-वजाइकुशी-देवी शं-मुख दिशतु-सनतु । वज्राङ्कुशी किं०? अध्यासिता-अधिगता। के? स्त्रानेकप-निजनागं। अनेक किं.? नवं यत्सुधाकरबिम्ब-चन्द्रमण्डलं तद्वदन्ती यस्य तं । पुनः कि.? कमलेन-जलेन मुक्तो-रहितो घनाघनो-मेघः तन्निभं । वजाङ्कुशी किं० ? समुपात्त-स्वीकृतं पुण्यस्व-धर्मधनं यया सा । पुन किं० ? अनेकेन भूयसा पङ्कमलेन-पापकर्दमेन मुक्त:-त्यक्तो धन:-तनुर्यस्याः सा । अनेक किं.घना-निविडा आभा-शोभा यस्य तम् ॥४॥८॥
0 00oaawa
AVASAAVATARINowww
सुविधिजिनस्तुतयः निर्वाणमिन्दुयशसां वपुषा निरस्त-रामाङ्गजोऽरुज ! गतः सुविधे ! निधे ! हि । विस्तारयन् सपदि शं परमे पदे मां, रामाङ्गजोरु जगतः सुविधे ! निधेहि ॥ १॥
Jain Education
For Private & Personal use only

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68