Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 27
________________ Spenchengcncncncncncncncncne तीर्थेशसार्थ ! नतिरस्तु भवत्युदारा-ऽऽरम्भागसामज ! समाननतारकान्ते! । सन्दोहराहुबलनिर्मथने तमःसं-रम्भागसामऽजसमान ! नतारकान्ते ॥२॥ वि०-हे तीर्थेशसार्थ:-जिनौघ ! भवति-महिपये, नतिरस्तु-प्रणामोऽस्तु । नतिः किं ? उदारा-स्फारा । (सार्थः किं.?) आरभ्भो-जीवहिंसा तल्लक्षणे अगे-वृक्षे सामजो-हस्ती तत्सं० । समा-समग्रा आननस्य-मुखस्य तारा-मनोज्ञा कान्ति:श्रीर्यस्य तत्सं० । हे अजसमान-कृष्णसम । क्य? सन्दोहः समूहः तद्पराहु (हातस्य ) बलनिर्मथने । केषां ? तमःसंरम्भागसां-पापक्रोधापराधानां । भवति किंविशिष्टे ? नतानां पुंसां आरं-चैरिबन्दं तस्य कस्य-मुखस्य अन्तो-विनाशो, यस्मात् तस्मिन् ॥२॥ सम्यग्दृशामसुमतां निचये चकार, सद्भा रतीरऽतिवरा मरराजिगे या।। दिश्यादवश्यमखिलं मम शर्म जैनी, सभारती रतिवरामरराजिगेया ॥३॥ वि०-सा, जैनी-जिनसंबम्धिनी, सद्भारती-उत्चमवार, मम, शर्म-सुखं, दिश्याव-कुर्यात् । अवश्यं-निश्चितं । शर्म किं०? अखिलं-सर्वं । भारती किंविशिष्टा ? रत्या-मुखेन वराया अमरराज्याः-सुराल्या गेया-स्तवनीया । सा का ? या अमुमतां प्राणिनां निचये-निकरे, रती:-मुखानि, चकार-करोति स्म । अमुमतां किंविशिष्टानां ? सम्यग्दृशां-सम्यक्त्वभृतां । aeBA0AURANU0605000 JainEducation International For Private Personel Use Only B nelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68