Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
च०स्तु
श्रीचतुति शतिजिन स्तुतयः
1॥१३॥
वि०-हे अङ्गिगण -प्राणिब्रज ! स त्वं तं श्रेयांससर्वविद-एकादशजिनं आनम-नमस्कुरु । सर्वाविदं किं.? त्रियामाकान्त:-चन्द्रस्तद्वदाननं मुखं यस्य तं । पुनः किं ? अहिं-सर्पसमं । क्व? मानवाते-दर्पसमीरे । तं ? जिनं भेज़प:सेवा चक्रुषो यस्य । ते-तव, आङ्गिगणस्य अमा-अलक्ष्मीन भवति । यं किं ? यातं प्राप्त । कान् ? गुणान् । किं.? कान्तान्-बन्धुरान् । यं किं.? अनन्तो-मानातीतो माहेमा-गरिमा यस्य तं । अमा किं.? नवा-नवीना ॥१॥ ___ लक्ष्मीमितानभजत सदोहिशैलराजाननन्तमहिमप्रभवामऽकायम् ।
भिन्दन्तमाप्तनिकरं समुपैमि राका-राजाननं तमऽहिमप्रभवामकायम् ॥२॥ वि०-तं आप्तनिकरं-जिनवज, अहं समुपैमि-श्रये। निकरं कि० ? राकाया:-पूर्णिमायाः राजा-चन्द्रस्तद्वत् आनन-मुखं यस्य तं । निकरं किंकुर्वन्तं-भिन्दन्तं-विदारयन्तं । कं? अकार्य-कामं । पुनः किं०१ अहिमप्रभः-तरणिस्तद्वद् वामो-रमणीयः काय:तनुर्यस्य तं । त के ? यस्य अंहिशैलराजान-पादपर्वतान् ऋभुसदा-सुरसभा अभजत-सिषेवे । शैलराजान किं. १ तानमातान् | कां ? लक्ष्मी-श्रियं । लक्ष्मी किं०? अनन्तो यो महिमा-भावस्तस्मात् प्रभवः-संभवो यस्याः ताम् ॥२॥
निवाणनितिपुष प्रचुरप्रमाद-मारं भवारिहरिणा सममागमन । विद्वज्जनः परिचयं चिनुतां जिनानामारम्भवारिहरिणा सममागमन ॥३॥
AAMANABAD
Neeeeeeeeeee
A
lainelibrary.org
JainEducationOional
For Private
Person Use Only

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68