Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 33
________________ Jain Education Int जुषी जिनपदं न्यदधद्विशाला - पत्रं परागमधुरं विगतामशोकाम् । 'स्मेराननां सुजन ! भोः स्मर तां सहस्र-पत्रं परागमधुरं विगतामशोकाम् ॥ ४ ॥ १० ॥ वि०- भोः सुजन !- सज्जन त अशोकां देवीं स्मर ! अशोकां किं० ? विगतां यातां । किं ? सहस्रपत्र- पद्मं । सहस्रपत्रं किं० ? परागैः-रजोभिर्मधुरं मनोनं । पुनः किंविशिष्टां ? स्मेरं स्मितं आननं मुखं यस्यास्तां । तो कां ? या देवी परागमस्य वर सिद्धान्तस्य धुरं भारं न्यदधव घरात स्म । या किं० ? भेजुषी श्रितवती । कं ? जिनपदं जिनचरणं । जिनपदं किं० ? विशालापत्त्रं-पृथुविपत्तेः श्रायकं । पुनः किं० ? विगतौ नष्टौ आमशोको रोगचौ यस्याः सकाशाव ताम् ॥ ४ ॥ १५ ॥ श्री श्रेयांसजिनस्तुतयः श्रेयांस सर्वविदमङ्गिगण! त्रियामा - कान्ताननं तमहिमानम मानवाते । यं भेजुषो भवति यस्य गुणान्न यातं, कान्ताननन्तमहिमानममा नवा ते ॥ १ ॥ For Private & Personal Use Only hellbrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68