Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
VOOG
श्रीचतुर्वि
च०स
शतिजिन स्तुतयः
॥११॥
AAMANAVARAN
ये प्रेरिताःप्रचुरपुण्यभरैर्विनम्रा-ऽपापायमानव ! सुधारुचिरङ्गतारम् । कुर्वन्तु ते हृदि भववचनं व्यपास्त-पापायमान ! वसुधारुचिरं गतारम् ॥३॥ वि०-पे प्रचुरए हुधर्मभारैः प्रेरिताः सन्ति, ते नरा भवद्वचनं हृदि कुर्वन्तु-स्मरन्तु । विनवा:-प्रणताः अपापा या-गतकष्टा मानवा-नरा यस्य तत्सं० वचनं किं०? मुधारुचिः चन्द्रः तस्य रङ्गो-रागस्तद्वत् तारं-उज्ज्वलं। व्यपास्तो-निरस्तः पापस्य आयो-लाभो यस्मात्, एतादृग् माना-स्मयो येन तत्सं० । वचनं किं० ? वमुधायां-धरित्र्यां रुचिरं-रमणीयं । पुन: किं० । गतं-नष्टं आरं-वैरिन्दं यस्मात् तत् ॥३॥
त्वं देवते ! विशदवागविभवाभिभूत-सारामृता समुदिताऽऽस्यसुतारकेशा। नृणामुपप्लवचमूमुचितप्रदाने-सारामृता समुदिता स्य सुतारकेशा ॥ ४ ॥ ९॥ वि०-दे देवते ! नृणां-नराणां, उपप्लवचमू-उपद्रवसेनां, स्य-दलय । त्वं किं० ? पिशदेन-निर्मलेन वागविभवेन अभिभूतं-पराजितं, सारं-वरं अमृतं-नुधा यया सा । पुनः किं ! समुदितः-सम्यग् उदयं प्राप्तः आस्यमुतारकेशो-मुखमुष्टचन्द्रो यस्याः सा । चमूं किं०? असारां-अमधानां । पुनः किं.? ऋता-सत्यभाषिणी । पुनः किं०? समुदिता-सहर्षा । पुनः किं० ? मुतारकानाम्नीदेवी । पुनः किं.? ईशा-समर्था । क्व ? उचितपदाने-योग्यवितरणे ॥४॥९॥
॥११॥
J
on !
For Pate Persone Use Only

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68