Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
eeeeeeeeeeeeeeeee
शिवं यस्मात् सः । पुनः किं० ? प्रवरा-प्रधाना अपवर्गस्य-मोक्षस्य वीथी-मार्गः। पुनः किं० ? जनानां कोपरूपमहारेःशत्रोः शान्तिा-वामनं यस्मिन् सः॥३॥
या सेव्यते स्म दनवरदायिवक्र-यामावरा सरवशोचितदैत्यरामा। श्यामं निरस्यतु ममेयमनन्तशोकं, श्यामा वरा सुरवशोचितदैत्य रामा ॥४॥ वि०-इयं श्यामानाम्नी मुरी मम अनन्तशोकं निरस्यतु-क्षिपतु । शोकं किंविशिष्टं? श्याम-कृष्णं । श्यामा किविशिष्टा? वरा-उत्कृष्टा । पुनः किं० ? सुरवैः-अधिकशब्दैः शोचिता:-शोकं नीता दैत्यरामा:-असुराङ्गना यया । सा का ? या मुरवशा-देवी दनुजैः-दानवैः सेव्यते स्म । एत्य-आगत्य । या कि० ? वरदायी वाञ्छितमदो वक्रश्यामावरो-मुखेन्दुः यस्याः सा । पुनः किं. उचितदा-योग्यवस्तुप्रदा । पुनः किं. रामा-रमणीया ॥ ४ ॥६॥
श्रीसुपाचजिनस्तुतयः यं प्रास्तवीदतिशयानऽमृताशनानां, कान्ता रसारतपदं परमानऽवन्तम् । विज्ञः श्रियं भजति कां न नतः सुपार्श्व, कां तारसारसपदं परमानवन्तम् ॥१॥
Bibrary.org
Jain Education inte
For Private BPersonal use only

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68