Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
|| हेतुभिा लाञ्छितं-युक्तं । नुनाकि ? दित-छितं, साङ्गज-सकन्दर्प, आलं-अनर्थो येन तत् । तत् कि ? यन्मतं पाणिनां
वरवित्तिलक्ष्मी-सज्ज्ञानरमा, अकथयद वदति स्म । यत् किं.सत्-अर्थतः सर्वदा विद्यमानं । लक्ष्मी किंविशिष्ट ? IS|| अतुला-असाधारणां । यत् किं० १ छितमदानां-मुनीना, उदिता-उदयमागता, सा-लक्ष्मीर्यस्मात् एतादृशं अङ्गाना-आचाराश्रादीनां जालं-व्रज यत्र तत् ॥३॥
सा मे चिनोतु सुचिरं चलचञ्चुनेत्रा, चक्रेश्वरी मतिमतान्तिमिरम्मदाभा। या हन्ति हेलिरुचिवद् विलसनितम्ब-चक्रेश्वरी मतिमतां तिमिरं मदाभा ॥१॥
वि०-सा चक्रेश्वरी देवी, मे-मम, मति-बुद्धि, चिनोतु-करोतु । मति कीदृशीं ? अतान्ति-अक्षीणां । कथं ? मुचिरं-सदा । सा किंविशिष्टा? चलचञ्चुवत् चकोर(वत्)नेत्रे-नयने यस्याः सा । पुनः किं० ? इरम्मदाभा मेघाग्निवत् आभा-प्रभा यस्याः । सा का? या-देवी मतिमतां-विदा तिमिरं-तमो हन्ति । किंवत् । हेलिरुचिव । यथा रविरश्मिस्तमो हन्ति । या किंविशिष्टा ? विलसत्-दीप्यत् नितम्बचकं कटितट यस्याः सा। पुनः किं० ? ईश्वरी-स्वामिनी । पुनः किं. १ मदेन-हर्षेण-स्मयेन वा आमा-शोभा यस्याः सा ॥४॥
AAMAMALLAVALAMAU
LIVA
Jain Education
For Private
Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68