Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 13
________________ SE S तमोविपक्षा:-पापमरणाशानवैरिणो यैस्ते । विघ्नं किं.? अघवन्तं-पापयुतं । पुन: किं.? अनन्तं अपारं । आता: किविशिष्टाः ? बामकान्तिमतापस्तस्य कमला-श्रीस्तया अस्तो-जितः तमोविपक्षः सूर्यो-यैस्ते ॥२॥ पीयषपानमिव तोषमशेषपुंसां, निर्मायमुच्चरणकृद भवतो ददानम् । ज्ञानं जिन ! प्रवचनं रचयत्वनल्पं, निर्मायमुच्चरणकृद्भवतोददानम् ॥ ३ ॥ वि०-हे जिन ! भवतः प्रवचनं, ज्ञानं रचयतु-करोतु । ज्ञानं किंविशिष्टं ? अनल्प-प्रचुरं । प्रवचनं किं कुर्वाणं ? ददान-ददत् । के ? तोपं-संतोपं । केषां ? अशेषपुंसां । इव-यथा पीयूषपानं तोषं ददाति । पुनः किं ? निर्मायं-कपटमुक्त । पुनः किं ?निर्मायानां-मुनीनां, मुच्चरणकृत्-हर्षचारित्रकारि । पुनः किं ? (उच्चरणकृतःचारित्रविबाधकस्य) भवस्य तोदो बाधा तस्य दानं यस्य तत् ॥३॥ श्रेयःपरागनलिनी नयतां नवाङ्गी, सा मे पराऽजितबला दुरितानि तान्तम् । कल्याणकोटिमकरोनिकरे नराणां, सामे पराजितबलाऽदुरिता नितान्तम् ॥ ४ ॥ वि०-साऽजितबला नान्नी-देवी मे-मम, दुरितानि-पापानि, तान्त-क्षयं, नयतु-पापयतु । सा किंविशिष्टा ? परामपाना । पुन: किं.! श्रेयापरागस्य-मङ्गलरूपपौष्पस्य, नलिनी-कजिनी । पुनः किं०? नवाङ्गी-नवीनतनुः । सा Asso UNNN Jain Education Intel For Private Personal Use Only elibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68