Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 149
________________ परं केनाऽपि किमपि, न स्यादिति मतिर्मम । एवमेव जगत्तैस्तु, भक्ष्यते पश्यतोहरैः ॥२१।। ततश्च त्वं मया ज्ञातः, शिष्टत्वादविकत्थनः । सप्रभावस्ततोऽहं त्वां, प्रपन्नोऽस्मि प्रभुं खलु ।।२२।। तत्स्वामिन् ! साधयाऽर्थं मे, राजस्वप्नं समादिश । यद्राजा दास्यते दास्याम्यर्द्धं तस्य तवाऽपि हि ॥२३॥ यक्षो दध्यौ ममैतानि, दिनान्यासन् परं न हि । चक्रे केनाऽपि भक्तिर्मे, मां वेत्त्यपि न कोऽपि हि ॥२४॥ न भवत्यमुना किञ्चिदिति यक्षैः परैरहम् । उपहस्ये सदाऽप्येवं, ततोऽभूवं सुदुःखितः ॥२५।। अनेन मन्त्रिणा चाऽद्य, पृष्टा देवाः परे न यत् । आख्यंस्तन्मम दैवेन, हुं पुण्याऽवसरो ददे ॥२६।। पयश्छटाऽपि मेऽङ्गेषु, नाऽलगत् प्राक्कदाऽपि हि । केवलं धूलिविष्टाभिलिप्तत्वात्ताड्यते वपुः ॥२७।। अधुना त्वेष मन्त्री मे, स्नपकः पूजकोऽभवत् । तदस्मै कथयाम्येनं, राजस्वप्नं यथास्थितम् ।।२८।। इति सोऽवधिना ज्ञात्वाऽऽचख्यौ स्वप्नं तु मन्त्रिणे । मन्त्र्याख्यद्भूभुजे गत्वा, हर्षाद्राजाऽप्यमन्यत ।।२९।। स्वर्णलक्षां ददौ तोषाद्राजा तस्मै सुमन्त्रिणे । सोऽप्यादाय वैवधिकैरागच्छन्नित्यचिन्तयत् ॥३०॥ मयाऽस्त्यर्द्धं हि यक्षस्य, मानितं तद्ददे यदि । तत्कुटुम्बव्ययानन्तमृणं कस्माद्ददाम्यहम् ? ॥३१॥ किं करिष्यति यक्षश्च ?, स्वर्णेनाऽद्य फलं तु मे । यक्षः क्रोत्स्यति चेत्तत्कि, कर्त्ता कार्यं न यत्पुनः ॥३२॥ अभावनायां वरुणकथा । ४०७

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212