Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
ग्रन्थकर्तुः प्रशस्तिः।
नागेन्द्रगच्छे विख्याताः, परमाराऽन्वयोत्तमाः । श्रीवर्द्धमाननामानः, सूरयोऽस्ताऽरयोऽभवन् ॥१॥ गुणग्रामाऽभिरामोऽथ, रामसूरिर्बभूव सः । यदाऽऽस्यकमलकोडे, चिक्रीडुर्वचनश्रियः ॥२॥ सिद्धान्ताऽऽदित्यमाश्रित्य, कलापूर्णः सुवृत्तभाक् ।
चन्द्रवत्प्रीतिदः सोऽभूच्चन्द्रसूरिस्ततः परम् ॥३॥ विद्यावल्लीमहावृक्षः, संयमप्रतिमारथः । संसाराऽब्धिसदायानं, देवसूरिर्गुरुस्ततः ।।४।। सिद्धविद्यारसस्पर्शात्, सुवर्णत्वमुपागतम् । शिवायाऽभयसूरीणां, वचस्तारमुपास्महे ॥५॥ निर्वास्याऽन्यगिरश्चित्तान्यवष्टभ्य स्थिता नृणाम् । यद्वाक् सोऽभूज्जगत्ख्यातः, श्रीमद्धनेश्वरः प्रभुः ॥६।। यद्वाग्गङ्गात्रिभिर्मार्गस्तर्कसाहित्यलक्षणैः । पुनाति जीयाद्विजयसिंहसूरिः स भूतले ।।७।। श्रीधनेशपदे सूरिदेवेन्द्राऽऽख्यः स्वभक्तितः । पुण्याय चरितं चक्रे, श्रीमच्चन्द्रप्रभप्रभोः ॥८॥
४६४
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212