Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 184
________________ भूपतिस्तद्भयान्नंष्ट्वा गतोऽन्यत्राऽऽकुलोऽवदत् । एताभिर्व्यन्तरीभिर्भो !, भाव्यं तन्नश्यत द्रुतम् ॥५७॥ तदा च सार्द्धं केनाऽपि दरिद्रस्तत्पिता बहिः । आगतोऽभूत्पुरा तत्र, तत्सोऽश्रौषीद्यथातथम् ॥५८॥ स एष स्वर्णपुरुषस्ता एताश्च सुता मम । आकृष्टा मान्त्रिकेणेति, ध्यात्वा निःस्वोऽवदन्नृपम् ॥५९॥ राजन् ! यदि त्वमेतासां, दत्से शासनपूर्वकम् । ग्रामं कमपि मां तत्र, प्रमाणं च करोषि चेत् ||६० ॥ तदा निवर्त्तयाम्येता इत्युक्ते तेन भूपतिः । शासने दापयामास, ग्रामं कमपि तत्क्षणात् ॥ ६१॥ ततश्च स दरिद्रोऽपि, गृहीत्वा निशि ताः सुताः । राज्ञा दत्ते तत्र ग्रामे, गत्वा ग्रामपतिस्त्वभूत् ॥६२॥ पश्चाच्च भूपतिर्दृष्ट्वा तं स्वर्णपुरुषं स्थिरम् । परित्यज्य सुतस्नेहं, तस्मिन् लोभी बभूव सः ॥६३॥ अदत्त्वा दर्शनं राजा, प्रतीहारान्न्यवेदयत् । योगिने यन्न स स्वर्णपुरुष: प्रापि कुत्रचित् ॥६४॥ ज्ञात्वा योगी च राजानं, लोभिनं स्वर्णपूरुषे । निर्माय कुमारं शक्त्या, तस्मादभाषयन्नृपम् ॥६५॥ योगिना निर्मितः सोऽथ, कुमारः प्राह भूपतिम् । तातेदं स्यात् क्वचिद्यद्भोः !, स्वर्णाऽर्थं त्यज्यते सुतः ॥६६॥ अपहृतोऽस्मि योगिन्या, मन्मांसैर्होमवाञ्छया । तत्सकाशादयं योगी, मामाच्छिद्य त्विहाऽऽनयत् ॥६७॥ आबाल्यादस्मि ते प्राणप्रियस्तत्तात ! मां कथम् ? । विलक्षयोगिना भूयो नीयमानमुपेक्षसे ? ॥६८॥ एतस्य स्वर्णपुरुषमेतस्यैव तदर्पय । यथा हि मामयं योगी, मुक्त्वा याति यथारुचि ॥६९॥ ४४२ चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212