Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 189
________________ मिथो विरुद्धां तद्वाचं, निशम्याऽऽह महीपतिः । जैनाचार्यान् कतरस्य, वाक् सत्या भाविनी प्रभो !? ॥२१॥ राजोपरोधात्तेऽप्याऽऽशु, प्रयुज्याऽवधिमात्मना । ज्ञात्वा यथातथं प्रोचुः, सूरयो नृपतिं प्रति ॥२२॥ द्वयोरप्येतयोरुक्तं, भावि सत्यं महीपते ! । इदमतिविरुद्धमित्यभूद्विस्मयभाग् नृपः ॥२३॥ तान् दैवज्ञान् विसृज्याऽथ, राजा धनाढ्यमूचिवान् । याहि वेश्मनि पुम्भिस्त्वं, विलोकय दिनाऽत्ययम् ।।२४।। कुरु यत्नं कलत्रस्यावहितीभूय पश्य च । एतेषां मध्यतः कस्य, वाचं सत्यापयेद्विधिः ? ॥२५॥ इत्युक्तो भूभुजा श्रेष्ठी, धनाढ्योऽथ गृहं ययौ । सोऽचीकथद्यथावृत्तं, गेहिन्यै स्नेहसद्मने ॥२६।। दिनाऽत्यये स्वमृत्युं सा, निशम्य धैर्यभाक्ततः । पुण्याय कीर्तये चाऽथ, ददौ दानं यदृच्छया ॥२७।। धनाढ्यश्रेष्ठिना चाऽथ, लग्नं किल निरीक्षितुम् । आरोपिताः स्वसौधाऽग्रे, नरा दिनात्ययक्षणे ॥२८॥ निर्वास्य लोकमेकोऽस्थाद्नेहे शस्त्रकरः स तु । भार्यारक्षापरो नाऽदात्प्रवेशमपरस्य हि ।।२९।। इतश्च ग्रामे कस्मिंश्चित्, कश्चन ग्रामदारकः । कृषीवलस्य कस्याऽप्यासीच्छालिक्षेत्ररक्षकः ॥३०॥ चक्रे तेन च क्षेत्राऽन्ते, ह्यासितुं शयितुं तथा । द्विभूमं तृणकाष्ठौकस्तत्राऽशेत च सोऽन्यदा ॥३१।। ततोऽकस्मान्नद्यां पूरः, समागात्तेन च क्षणात् । तत्सुप्तदारकं तार्णगेहमाकृष्यत भ्रमत् ॥३२॥ परिग्रहपरिमाणे धर्ममतिकथा । ४४७

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212