Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 190
________________ नदीस्रोतसि पतितं, वेगाद्गच्छति तत्तरत् । पूरेण महता तेनाऽऽकृष्टा जीवाः परेऽपि च ॥३३॥ मज्जन्तस्ते तु मार्जारसर्पाऽऽद्या जीविताऽऽशया । तद्दृष्ट्वाऽऽगत्य वेगेनाऽऽरुरुहुस्तृणवेश्मनि ||३४|| विरोधिनोऽपि तेऽन्योन्यं, तदा मृत्युभयात्पुनः । तस्थुः संकुच्य सङ्कुच्य, मुक्तस्वचापलाः पृथक् ||३५| दृष्ट्वा चेतस्ततस्तान् सः, चपलो ग्रामदारकः । मार्जारसर्पयोः पुच्छे, अन्योऽन्यं द्रागबन्धयत् ॥३६॥ दृढबध्यमानपुच्छपीडितेन ततोऽहिना । परावृत्य फटाऽऽटोपाददंशि ग्रामदारकः ||३७| भयाऽऽकुलेन तेनाऽथ, दध्रे सर्पस्य तुण्डिका । दृष्टस्तत्र मणिस्तेनोद्वृत्त्याऽथ जगृहे करे ||३८|| अस्याऽभिषेकनीरेण, पीतेन क्षीयते विषम् । स ध्यात्वेति गृहाऽन्तःस्थे, घटके नीरमक्षिपत् ॥३९॥ मणिनाऽलोड्य तत्पाथोऽपाद्ग्रामदारकस्ततः । बभूव निर्विषः क्षिप्रं, जितकाशी च सोऽभवत् ॥४०॥ धृत्वा धृत्वा स तत्रस्थान्, बहून् सर्पान् घटेऽक्षिपत् । बबन्ध च घटद्वारं, वस्त्रखण्डेन निर्भरम् ॥४१॥ आगच्छत्तृणगेहं तत्सरिदुत्तार क्वचित् । कुमुद्वतीपुरीप्रान्ते, लग्नं सोऽथोत्ततार च ॥४२॥ सरिदुत्तारके तस्मिन्, काऽपि पानीयहारिणी । एत्य द्विघटकं भृत्वा, व्यावृत्ता कोटराऽध्वना ॥४३॥ चापल्यात्तेन च ग्रामदारकेण जलेन सः । बहिः प्रक्षाल्य विहितश्लथाऽऽर्द्रमुखबन्धनः ॥४४॥ ४४८ चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212