Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 192
________________ पानीयहारिणी सा च, पुरीं मुक्त्वा ययौ भयात् । स ग्रामदारको बाल्याद्गत्वा ऽशेत क्वचिन्मठे ॥५७॥ अथ सा श्रेष्ठिना शीघ्रं, मान्त्रिकाणां प्रदर्शिता । मन्त्रौषधप्रयोगांस्ते, चक्रुस्तस्या विषच्छिदे ॥५८॥ अधिकाऽधिकमेषा तु, व्याप्यते स्म विषोर्मिभिः । त्रियामसमये रात्रौ निश्चेष्टाऽभूत्तु सा ततः ॥ ५९॥ गतास्ते मान्त्रिकाः श्रेष्ठी, गत्वा राज्ञे व्यजिज्ञपत् । नाथ ! मद्गेहिनी सर्पदष्टा मृता च तिष्ठति ॥ ६०॥ अहो ! प्रथमदैवज्ञवाक् सत्यैवाऽभवत्कथम् ? । बौद्धजैनवचो जज्ञे, मिथ्येत्यचिन्तयन्नृपः ॥ ६१॥ बौद्धजैनौ ततो राजा, द्वास्थेनाऽजूहवत्तदा । अकथयच्च तच्छ्रेष्ठिभार्याया मरणं तयोः ॥६२॥ बौद्धः प्राह मया राजन् !, यद्दृष्टं वायुचारतः । तदाऽऽख्यायि परं किञ्च, दैवान्मृतोऽपि जीवति ॥६३॥ ततश्च बहवो राज्ञा, विषनिवृत्तिहेतवः । चक्रिरे श्रेष्ठिभार्याया नोत्तस्थौ तु वणिक्प्रया ॥६४॥ ततः संस्कारयितुं तां, शिबिकास्थां सुविस्तरात् । पृष्ठधावत्कृताऽऽक्रन्दस्वजनैः पुरमध्यतः ॥६५॥ नीयमानां श्मशानेऽथ, स ग्रामदारकस्ततः । दृष्ट्वाऽस्या मत्कृतो मृत्युस्तत्सोऽनुतापवानभूत् ॥६६॥ [ युग्मम् ] अस्तु द्राग् जीवयिष्यामि, किलैनां मणिपाथसा । इति विचिन्त्य स मठान्निर्ययौ विहितत्वरः ॥६७॥ श्रीखण्डागुरुचितायां, क्षिप्तां तां श्रेष्ठिगेहिनीम् । यावत्प्रज्वालयिष्यन्ति, तावदागादसौ शिशुः ॥६८॥ ४५० चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212