Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
मा मा कुरुत पापं भो !, जीवत्स्त्रीदाहकर्मणा । जीवयन्तमिमां मां तु, वीक्षध्वं कृपयैव हि ॥६९।। इति तद्वाचमाकर्ण्य, स्थितास्तत्स्वजनाः क्षणम् । सोऽप्येत्य मणिनाऽऽलोड्य, पानीयं तन्मुखेऽक्षिपत् ॥७०॥ असिञ्चत्तद्वपुस्तेन, पाथसा साऽथ तत्क्षणात् । विषमूर्छासमुच्छेदादुत्तस्थौ शयितेव च ॥७१।। ततश्च मङ्गलतूर्यध्वानपूरितदिङ्मुखाः । ननृतुः स्वजना नार्यो, गायन्ति मङ्गलानि च ॥७२।। व्याघुट्य राजमार्गेण, तां निन्युरुत्सवाद्गृहम् । सच्चकार ततः श्रेष्ठी, द्रव्यैस्तं ग्रामदारकम् ॥७३।। श्रुत्वाऽथ भूपतिः श्रेष्ठिभार्याजीवितसङ्कथाम् । दध्यावहो ! त्रयोऽप्येते, सत्या ज्योतिर्विदोऽभवन् ॥७४।। ततस्तुष्टो नृपो बौद्धब्राह्मणाभ्यां धनाद्यदात् । जैनाचार्येभ्योऽपि तथा, दददूचे स तैर्मृदु ॥७५।। राजन्नकिञ्चनत्वेन, त्वस्माभितकारिभिः । तत्यजे धनभार्याभूवेश्माऽऽदिकं समप्यहो ! ॥७६।। तदलं नः किलाऽमीभिः, परिग्रहनिबन्धनैः । प्रासुकाऽऽप्तभिक्षावस्त्रपात्रोपकरणा वयम् ॥७७।। राजाऽऽह मेऽनुग्रहाऽर्थं, किमप्यादिशत प्रभो ! । ततश्च सूरयः प्रोचुर्नृप ! स्वार्थं समुद्धर ॥७८।। अयं नस्ते किलाऽऽदेशो राजाऽऽह कीदृशोऽत्र सः ? । अथोचुः सूरयो राजन् !, शृणु स्वाऽर्थं यथातथम् ॥७९॥ सम्प्राप्य मानुषं जन्माऽऽर्ये देशेऽर्हद्गिरा ततः । दयापुरस्सरो धर्मः, कार्यः सम्यक्त्वभूषितः ॥८०।।
परिग्रहपरिमाणे धर्ममतिकथा ।
४५१

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212