Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 186
________________ परमेष्ठिनमस्कारपरावर्त्तनतत्परा । तस्थौ साऽत्र पुरः साधोर्निश्चलाऽऽसनमानसा ॥८३॥ निजकर्मपरीणामं, ध्यात्वा भवस्थितिं च सा । अभूज्जिनोक्तसिद्धान्ततत्त्वस्मृतिसुधाप्लुता ॥८४॥ इतश्च पर्वतमध्यात्, फलान्यादाय योगिराट् । वीक्ष्यमाणः स तां तत्र, दृष्ट्वाऽवादीद्गिरा मृदु ॥८५।। फलान्यमृतकल्पानि, सन्त्यानीतानि तन्वि ! तत् । गृहाणैतान्यशान त्वं, यथा भवति निर्वृतिः ॥८६।। तेनेत्युक्ताऽपि न ब्रूते, नेक्षते सा दृशाऽपि तम् । अन्धेवानेडमूकेव, किन्तु साऽभूत्समाधितः ॥८७॥ ततः स कुपितो योगी, क्षोभायाऽस्याः क्षणाव्यधात् । अनुकूलप्रतिकूलोपसर्गान् रतसिद्धये ॥८८॥ प्रभवन्ति न ते तस्यै, किमपि कर्तुमप्रियम् । विलक्षः स ततो योगी, चिन्तामाधाय तस्थिवान् ॥८९॥ ततश्च व्यन्तरः कोऽपि, प्राह योगिनमुच्चकैः । सतीयं शक्यते नैव, शीलाढ्शयितुं शठ ! ॥९०॥ इति व्यन्तरवाचं तां, श्रुत्वा योगी भयाऽऽकुलः । मदनमञ्जरी नत्वा, ययावन्यत्र कुत्रचित् ॥९१।। मदनमञ्जरी सा तु, भवं प्रति विरक्तिभाक् । तेनैव व्यन्तरेणाऽऽशु, साध्वीपार्श्वमनीयत ॥९२॥ सा जग्राह ततो दीक्षां, यथोक्तां तां प्रपाल्य च । स्वब्रह्मरक्षणाज्ज्ञानं, केवलं प्राप निर्वता ॥९३।। इत्येतां स्त्रीमपि श्रुत्वा, ब्रह्मचर्येण निर्वृताम् । ऐहिकाऽऽमुष्मिकसुखाकाङ्क्षिभिः पाल्यमत्र तत् ॥९४।। इति चतुर्थव्रते मदनमञ्जरीकथा ॥ ४४४ चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212