Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 185
________________ त्वं मा भूर्लोभभूस्तात !, यन्न स्यादीदृशः पिता । एनं च योगिनो मत्वा, सन्धाभ्रष्टोऽत्र मा च भूः ॥७०॥ दुर्लभः स्वर्णपुरुषः, सन्ति पुत्रास्तु भूरिशः । इति लोभेन तूष्णीको राजाऽश्रौषीन्न तद्गिरः ॥७१॥ भ्रष्टोपायस्ततो योगी, कुमारं कृत्रिमं हि तम् । अचालयत् स्वहस्तेन, गन्तुं सोऽरण्यपर्वते ॥७२॥ न कोऽपि च कुमारं तमन्वगाद्भूपतेर्भयात् । कुलीनत्वात्तु तत्कान्ताऽन्वगान्मदनमञ्जरी || ७३ ॥ मार्गे परिश्रमात् खिन्ना, यान्ती पत्यनुगाऽथ सा । कियदद्याऽपि गन्तव्यमित्याह स्वपतिं किल ॥७४॥ कृत्रिमः स कुमारस्तु, नाऽस्यै प्रत्युत्तरं ददौ । पर्वतोपत्यकां प्राप्य, योगी तं सञ्जहार च ॥७५॥ मदनमञ्जरी चाऽथ, कुमारं तत्र नेक्षते । किन्तु तं योगिनं ह्येकं, वीक्ष्याऽरोदीन्मुहुर्मुहुः ॥७६॥ लुब्धो योगी च तां प्राह, कुमारेणाऽर्पिताऽसि मे । स ययौ च स्वयं क्वाऽपि तत्त्वं मन्यस्व मां पतिम् ॥७७॥ मदनमञ्जरी साऽथ, कूटं विज्ञाय योगिनः । हा ! हताऽस्मि शरण्यं कं, श्रयाम्यत्रेत्यचिन्तयत् ॥७८॥ स्थानादस्मात्तु नाऽन्यत्र, यास्यत्येषेति तत्र ताम् । मुक्त्वा योगी फलाऽऽहाराऽदानेऽथाऽन्तर्गिरं ययौ ॥७९॥ मदनमञ्जरी साऽथ, भ्राम्यन्ती तत्र पर्वते । कायोत्सर्गस्थितं साधुं, मूर्त्तं धर्ममिवैक्षत ॥८०॥ दध्यौ ततश्च सा साधु, साध्वभूत्साधुसङ्गमः । एतत्प्रभावान्मे शीलं, सुरक्षं भविता खलु ॥८१॥ इति सा तं मुनिं गत्वा, नत्वा भावान्नताऽङ्गिका । सामायिकं स्वयं मौनाज्जग्राह मुनिसाक्षिकम् ॥८२॥ चतुर्थव्रते मदनमञ्जरीकथा । ४४३

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212