Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
चतुर्थव्रते मदनमञ्जरीकथा ।
प्रभवन्ति रुजो नाऽङ्गे, विलीयन्ते ह्युपद्रवाः । जायन्ते सिद्धयः सर्वा यस्मात्तद्ब्रह्म सेव्यताम् ॥१॥ निर्वाति ज्वलनो नीरपूरो व्यावर्त्तते द्रुतम् । व्याघ्राऽहिराक्षसाः स्निह्यन्त्यस्य यो ब्रह्मचर्यकृत् ॥२॥ अल्पाऽऽहाराद्वपुःशोषस्ततोऽक्षाणाममत्तता । मनःस्थैर्यं ततस्तस्माद्ब्रह्मरक्षा ततः शिवम् ।।३।। ततो नियमकष्टानि, दुष्कराणि व्रतानि च । फलन्ति सेवनाद्यस्य, सेवध्वं ब्रह्म तत् स्थिरम् ।।४।। तच्छीलाऽपरपर्यायं, सर्वव्रतशिरोमणि । जायते भविनां सिद्ध्यै, राजपुत्रकलत्रवत् ॥५॥ अस्ति पूर्वनरम्याऽऽख्या, यद्वनेषु जनेष्विव । दत्त्वा फलश्रियं नाऽभूत्पश्चात्तापः कदाचन ॥६।। राजाऽभूत्तत्र भूभीमो, यस्य खड्गदवानलः । आयान्न स्खलितः क्वाऽपि, भूभृत्कटककोटिभिः ।।७।। तस्य राज्ञः कुमारोऽस्ति, सूरसेनाऽभिधः सुधीः । मदनमञ्जरी नाम, कुमारस्याऽस्ति वल्लभा ॥८॥
चतुर्थव्रते मदनमञ्जरीकथा ।
४३७

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212