Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
साक्षाद्भूत्वा ततो यक्षो नृपायैवं न्यवेदयत् । चन्द्राऽश्ममयाऽर्हन्मूर्त्तिर्निर्गताऽद्य भुवस्तलात् ॥४५॥
उद्यच्चन्द्रांशुभिः स्पृष्टा, सा द्रवत्यमृताऽम्बु यत् । सिञ्चेस्त्वं तेन पुत्राऽङ्गं, यथा स्यान्निर्ज्वरः स तु ॥४६॥ ततस्त्वं नृप ! गच्छाऽऽशु, स्थानेऽमुष्मिस्तु तत्र च । दूरात्कारय भूशुद्धि, प्रादुःष्यात् प्रतिमा यथा ॥४७॥ इत्यादिष्टः स यक्षेण, राजाऽगात्तत्र सत्वरम् । भूमिशुद्धिं विधाप्यैषोऽस्थाज्जनोऽन्योऽपि चाऽगमत् ॥४८॥ ततो यक्षः प्रभोर्मूर्त्तेर्दानप्रियमठस्य च । अन्तरालमहीमध्ये, सुरङ्गां शक्तितो ददौ ॥४९॥
यक्षः स्वेनैत्य तत्राऽऽशु, मठे दानप्रियं क्षणात् । सुरङ्गया समानीय, प्रभुमूर्तेरधो न्यधात् ॥५०॥
यक्षो दानप्रियं प्रोचे, पुरुष ! प्रतिमामिमाम् । मूर्ध्वोत्पाट्य चलोर्ध्वं त्वं कर्त्ता सान्निध्यमस्मि यत् ॥५१॥
इति दानप्रियस्तेन, प्रोक्तः स्वशिरसा क्षणात् । उत्पाट्य प्रतिमां प्रौढां, भुवं प्रस्फोटय निर्ययौ ॥५२॥
तन्मस्तकस्थितां प्रादुर्भवन्तीं वीक्ष्य तां क्षणात् । जय जय जिनेन्द्र ! त्वमिति प्रोचुर्नृपाऽऽदयः || ५३॥ जातेऽथ हर्षतुमुले, लोकानां निर्ययौ भुवः । दानप्रियः सकलोऽपि, भारे तावत्यपि स्थिरः ||५४ || दृष्ट्वा दानप्रियं लोकः, प्रोचे कथमयं भुवि । प्रविष्टः ? कथमेतां च शशाकोर्द्धर्त्तुमेकक: ? ॥५५॥
न शक्या सेयमुद्धर्त्तु, निःस्पृहेण विना खलु । यदनेनोद्धृता तत्स्यादेषोऽतिनि:स्पृहः पुमान् ॥५६॥
अदत्तादाने दानप्रियकथा |
४३५

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212