Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
अन्यदा कोऽपि योगीन्द्र इन्द्रजालविदांवरः । अदृश्यकाऽरिप्रयोगे, कुमारेणाऽन्वयुज्यत ॥९॥ स दध्यौ मायिकः साधु पृष्टं स्वेनाऽमुना ह्यदः । कृत्वाऽऽडम्बरमेवाऽत्र, साधयामि समीहितम् ।।१०।। ततः प्राह कुमारं स मयाऽऽकृष्टं पतद्दिवः । प्रतीष्य व्यात्तवक्त्रेण, ऋक्षं यो भक्षयेत्पुमान् ।।११।। तदैव च मया दत्तमन्त्रेण दीक्षितो निशि । यदाऽभीष्टमदृश्यः स्यात्, स तदा नाऽत्र संशयः ।।१२।। निशम्येति कृतश्रद्धः, कुमारोऽभ्यासमादधौ । व्योम्न्युच्छाल्य पुनः पाति, पूगाऽऽद्यादातुमुन्मुखः ॥१३॥ ततः कृष्णचतुर्दश्यां, पुराऽऽसन्ननदीतटे । आलिख्य मण्डलं योगी, कुमारं स्वयमन्वशात् ॥१४॥ मया मन्त्रैः पात्यमानं, नक्षत्रमुन्मुखो गिलेः । त्वं मा दा दृशमन्यत्र, पश्यंस्तिष्ठेर्नभः पुनः ॥१५।।
ओमित्युक्त्वा कुमारेऽथ, पश्यत्यम्बरमुन्मुखे । योगी दिव्यौषधीपिण्डी, चिक्षेपोच्चैर्नभस्यथ ।।१६।। क्रमेणौषधपिण्डी सा, पतन्ती नभसो द्रुतम् । स्पृष्टाऽनिलेन जज्वाल, दिव्यौषधप्रभावतः ॥१७॥ एतन्नक्षत्रमभ्येति, सावधानो गिल [किल ?] द्रुतम् । इत्युक्तो योगिना शीघ्रं, कुमारस्तत्तथाऽकरोत् ॥१८॥ गिलिता च कुमारेण, सा दिव्यौषधपिण्डिका । सोऽभूच्च तत्क्षणात् स्वर्णपुरुषो गतजीवितः ॥१९।। तं तथा वीक्ष्य योगीन्द्रो दध्यौ सिद्धं समीहितम् । तन्निःखनाम्यधो ह्येनं, यथा पश्यति नाऽपरः ॥२०॥
४३८
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212