Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
श्रुत्वेति शुकवाचं स राजाऽन्तःखेदमावहन् । नगराद्बहिरभ्येत्य, तस्थिवान् दुःस्थमानसः ॥२१॥ कामपताकाऽथ दध्यौ, न वेद्मि स्वं कुलं क्व वा । तच्छृणोमि यद्राजाऽयं, बन्दिनीं मामुपायत ॥२२॥ शुकश्च सर्ववित्त्वेन, ख्यातो ब्रूते यदत्र तत् । लोकः प्रत्येति तत्कीरवाक् कार्या कथमन्यथा ? ||२३|| इति साऽऽलोच्य चित्तेनाऽजूहवन्मुख्यमन्त्रिणम् । शुकवाचं निवेद्याऽस्मै, स्वाऽभिप्रायं न्यवेदयत् ॥२४॥ मन्त्रिन् ! कीरगिरा राजा, ह्यविचार्यैव निर्ययौ । दैवात्त्यक्तेऽमुना राज्ये, न त्वं नाऽहं च राज्यभाक् ॥२५॥
तदेषा क्रियते बुद्धिर्यत्र जानन्ति किञ्चन । ते हि दत्त्वाऽर्थमत्यर्थं, क्रियन्ते शीघ्रमात्मसात् ॥२६॥
ततो राज्ञः पुरस्तात्ते, भाण्यन्ते प्रोच्चकैरिदम् । यदेष पक्षी सर्वत्र, राजन् ! ब्रूते मृषावचः ॥ २७॥ यदस्माभिर्निमित्तानि, वीक्षितानि बहून्यपि । असत्या शुकवाग् नूनं, तानीत्याख्यान्ति भूरिशः ॥२८॥ इति सा मन्त्रिणा सार्द्धमालोच्याऽऽकार्य सत्वरम् । वित्तैः सन्मान्य दैवज्ञान्, यद्वक्तव्यमशिक्षयत् ॥२९॥ ततश्च मन्त्रिणा सार्द्धं, ते पुरो नृपतेर्ययुः । शुकवाचं निराकर्त्तुमूचुः सम्भूय भूपतिम् ॥३०॥ तिर्यग्जातिरसौ कीर इत्यस्य प्रत्ययोऽत्र कः ? | ईक्षितं सम्यगस्माभिरसत्या शुकगी : खलु ॥३१॥ ऊचे मन्त्री ततो राजन् !, गम्यतां सौधमात्मनः । आचारेणैव कथिता, त्वत्प्रिया सुकुलोद्भवा ॥३२॥
सत्यव्रते स्मरनन्दनकथा |
४२७

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212