Book Title: Chaityavandanmahabhashyam
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

Previous | Next

Page 389
________________ ચૈત્યવદન મહાભાષ્ય लोगविरुद्धत्यागो गुरुजनपूजा परार्थकरणं च । शुभगुरुयोगस्तद्वचनसेवना आभवमखण्डा ।।८४८।। व्याख्या- जयेति विपक्षनिरासेन विजयस्वेति भक्तिभरप्रभवमाशीर्वचनं । हे वीतराग ! हे व्यपेताभिष्वङ्ग ! विरागतासहचरत्वात् द्वेषाद्यभावस्य हे वीतद्वेष हे वीतमाहेत्य- . पि दृश्यं । तथा जगतः सचराचरभुवनस्य गुणैर्गुरुत्वात्, जगतां वा जगमानां यथावद्वस्तुतत्त्वोपदेशनात्तेषामेव वा गौरवार्हत्वात् गुरुस्तस्यामन्त्रणं हे जगद्गुरो! । भवतु संपद्यतां । ममेत्यात्मनिर्देशे । तव प्रभावतो-भवतो माहात्म्यात्। हे भगवन् ! समग्रैश्वर्यादिगुणयुत! भवनिवेदः संसारविरागः । मार्गानुसारिता मोक्षमार्गानुसरणं। इष्टफलसिद्धिरभिमतार्थनिष्पत्तिरिहलौकिकी ययोपगृहीतस्य चित्तस्वास्थ्यं भवति, ततश्च धर्म प्रवृत्तिः स्यादिति ।।३३।। तथा लोकविरुद्धत्यागः सर्वजननिन्दादिलोक-विरुद्धानुष्ठानवर्जन। गुरुजनपूजा-मातापितृधर्माचार्यादिपूजन। परार्थकरणं च- परप्रयोजनकारिता च । शुभगुरुयोग:- सुन्दरधर्माचार्यसंबन्धः। तद्वचनसेवना-गुरुवचनसेवा । आभवमासंसारं। अखंडा संपूर्णा भवत् । इति गाथाद्वयार्थः ।।३४।। (पञ्चाशक-४/३३-३४) .. अथा હે વીતરાગ ! હે જગદ્ગુરુ ! આપ જય પામો. હે ભગવંત ! આપના प्रमाथी भने (१) मपनिषद, (२) भगानुसारिता, (3) 5ष्टसिसिद्धि, (४) सोविरुद्ध त्याग, (५) गुरु४नपूल, (६) ५२॥र्थ२५, (७) शुमगुरुयोग, (८) મોક્ષ ન મળે ત્યાં સુધી અખંડ શુભગુરુવચનસેવા- આ આઠ ભાવ પ્રાપ્ત થાઓ. પંચાશકની ટીકાનો ભાવાર્થ આ પ્રમાણે છે જય એટલે વિપક્ષને દૂર કરીને વિજય પામો. વિજય પામો એ ભક્તિ સમૂહથી लोसाये माशीवयन छ. वात२॥२॥ भेटले. स्नेच्या (= २मासस्तिथी) २हित. ભગવાન ગુણોથી મહાન હોવાથી જંગમ અને સ્થાવર એ બંને પ્રકારના જગતના ગુરુ છે. અથવા વસ્તુઓ જેવા સ્વરૂપે છે તેવા સ્વરૂપે બતાવવાથી ભગવાન જંગમ જગતના ગુરુ છે. અથવા જંગમ જગતના ગૌરવને યોગ્ય હોવાથી જગદગુરુ to ૩૫૪

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452