Book Title: Chaityavandanmahabhashyam
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

Previous | Next

Page 408
________________ ચૈત્યવદન મહાભાષ્ય _ सूत्रे एव भणितं प्रार्थनमारोग्य-बोधिलाभस्य । तस्मात् कर्तामदं प्रणिधानं नो खलु निदानम् ।।८७०।। અથવા- ચતુર્વિશતિસ્તવ સૂત્રમાં જ આરોગ્ય-બોધિલાભની પ્રાર્થના 58ो . तेथ. २॥ प्रणिधान ४२ भे. प्रणिधान निहान नथी ४. (८७०) जो वि भणिओ दसाइसु, तित्थगरम्मि वि नियाणपडिसेहो । तित्थगररिद्धिअभिसंगभावओ सो वि जुत्तो त्ति ॥८७१॥ योऽपि भणितो दशादिषु तीर्थकरेऽपि निदानप्रतिषेधः । तीर्थकर_भिषङ्गभावतः सोऽपि युक्त इति ।।८७१।। દશાશ્રુતસ્કંધ આદિ સૂત્રમાં તીર્થંકરપદના પણ નિદાનનો જે નિષેધ કરવામાં આવ્યો છે તે તીર્થકરની ઋદ્ધિની આસક્તિના કારણે કરવામાં આવ્યો छ. तथा ते प्रतिष५ ५९युति छ. (८७१) न य पत्थिया वि लब्भइ, साभिस्संगेहिँ तारिसा पयवी। निस्संगभावसज्झा, जम्हा सा मुत्तिहेउत्ता ॥८७२॥ न च प्रार्थिताऽपि लभ्यते साभिष्वङ्गैस्तादृशी पदवी । निस्सङ्गभावसाध्या यस्मात् सा मुक्तिहेतुत्वात् ।।८७२।। માંગેલી પણ તે પદવી આસક્તિવાળા જીવોથી મેળવી શકાતી નથી. કારણકે તે પદવી મુક્તિનું કારણ હોવાથી આસક્તિરહિત ભાવથી સાધી શકાય छ. (८७२) भणियं चएवं च दसाईसुं तित्थयरम्मि वि नियाणपडिसेहो । जुत्तो भवपडिबद्धं, साहिस्संगं तयं जेण ॥८७३॥ भणितं चएवं च दशादिषु तीर्थकरेऽपि निदानप्रतिषेधः । युक्तो भवप्रतिबद्धं साभिषङ्गं, तकं येन ।। ८७३।। . 393

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452