________________
(१०२)
[ग्रहावस्थाविचार:
भावकुतूहलम्- बुधावस्था।
नेत्रपाणौ सुते सौम्ये पुत्रहानिः सुतागमः॥ सभायामव कन्यानामाधिक्यं मदने सुते ॥८॥ बुध नेत्रपाणि अवस्थामें पंचम हो तो पुत्रोंकी हानि और कन्याकी उत्पत्ति होवै । यदि सभावस्थामें प्राप्त होकर सप्तमपञ्चम भावोंमें हो तो कन्या बहुत पुत्र थोडे होवें ॥८॥
गुरोरवस्था। । भवति देवगुरौ यदि भोजने तनुगते मनुजो हि
धनुर्द्धरः॥नवमपंचमभे धनवर्जितो भवति पापयुते विसुतो नरः ॥ ९॥
बृहस्पति भोजनावस्थामें लगका हो तो मनुष्य धनुषधारी होवै। यदि उक्त अवस्थामें ९।५भावमें हो तो धनरहित और पापयुक्त भी हो तो पुत्ररहित होवै॥ ९॥
शुक्रावस्था । । तनुगृहे मदने दशमे सितो नयनपाणिगतो यदि
जन्मनि ॥शुभमतीव फलं तनुते बलं दशनभङ्गमनङ्गविवर्धनम् ॥ १० ॥
यदि जन्मकालमें शुक्र १७१० भावोंमें नेत्रपाणिअवस्थामें होतो अतीव शुभफल देताहै बलवान् करताहै परंतु दांतोंका भंग और कामदेवकी वृद्धिभी करता है ॥१०॥
शनेरवस्था। यत्र कुत्र स्थितो मन्दो जन्मकाले विशेषतः । अवस्थानामसदृशं वितनोति शुभाशुभम् ॥ ११ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com