________________
कतिदोष
वन्दनम् | कार्यम् ॥
आवश्यक | तेणियं पडिणियं चेव, रुटुं तजियमेव य । सढं च हीलियं चेव, तहा विपलिउंचियं ॥ १२१४ ॥ नियुक्ति
| दिट्ठमदिटुं च तहा, सिंगं च करमोअणं । आलिट्ठमणालिटुं, ऊणं उत्तरचूलियं ॥ १२१५ ॥ दीपिका ॥
। मूयं च ढगुरं चेव, चुडुलिं च अपच्छिमं । बत्तीसदोसपरिसुद्धं, किइकम्मं पउंजई ॥ १२१६ ॥ ॥ २२॥
एता मूलगाथाः । अनाहतं १, स्तब्धं २, प्रविद्धं ३, परिपिण्डितं ४. टोलगतिं ५, अकृशं ६, कच्छपरिङ्गितं ७, मच्छोद्वत्तं ८, मनसा प्रद्विष्टं ९, वेदिकाबद्धं १०, 'भयसेति भयेन ११, 'भयंत भजमानं १२, मैच्या १३, गर्वात १४, कारणात १५, स्तैनिकं १६, प्रत्यनीकं १७, रुष्टं १८, तर्जितं १९, शठं २०, हीलितं २१, विपलिक्कुश्चितं २२, दृष्टादृष्टं २३, शृङ्गं २४, करं २५, मोचनं २६, आश्लिष्टानाश्लिष्टं २७, ऊनं २८, उत्तरचूलिक २९, मृकं ३०, ढढ्ढरं ३१, चूडलिं ३२, अपश्चिम अन्त्यं दोषमाहुः । एभित्रिंशद्दोषैः परिशुद्धं विमुक्तं कृतिकर्म प्रयुञ्जीत । अथ क्षेपकगाथाः, परं वृत्तौ न 'आयर'
आयरकरणं आढा, तचिवरीय अणाढियं होइ । दवे भावे थद्धो, चउभंगो दवओ भइओ ॥१॥ आदरकरणं आढा' आतता तया कृतं आदृतं तद्विपरीतं अनादृतं १ स्तब्धो द्रव्यतो देहेन, भावतो जात्यादिमदैः, अत्र चतुर्भजी, द्रव्यभावस्तब्धः भावस्तब्धो न द्रव्यादिति भङ्गो नाहौँ । द्रव्यतस्तब्धो न भावात् । एष मङ्गो भाज्य: सत्यां शक्तौ नार्होऽसत्यां त्वहः, द्रव्यभावाऽस्तब्धः एष भङ्गोऽहः १ । 'पविद्ध'
पविद्धमणुवयारं, जं अपितो णितिओ होइ । जत्थ व तत्थ व उज्झइ, कियकिच्चोवरकर चेव ॥ २ ॥
al॥१२॥
JainEducation Int
r al
For Private & Personal Use Only
www.jainelibrary.org