Book Title: Avashyakaniryuktidipika Part_2
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
आवश्यक- उवसंपजित्ता णं विहरामि । अंतोपक्खस्स जं न वाइअं न पढिअं न परिअट्टिकं न पुच्छिअंकायोत्सनियुक्ति| नाणुपहिअं नाणुपालिअं संते बले संते वीरिए संते पुरिसकारपरक्कमे तस्स आलोएमो पडिक्क- 11
र्गाध्ययने दीपिका मामो निंदामो गरिहामो विउद्देमो विसोहेमो अकरणयाए अब्भुट्ठमो अहारिहं तवोकम्मं पाय
पाक्षिक॥१८८॥
सूत्रम् ॥ च्छित्तं पडिवजामो तस्स मिच्छामि दुक्कडं ।
नमस्तेभ्यः, श्राम्यन्ति तपस्यन्तीति श्रमणाः, क्षमाप्रधानाः श्रमणाः, क्षमाश्रमणाः, क्षमाग्रहणादशविधधर्मसूचितः, तेभ्यः यैरिदं वाचितं । तं द्वादशाङ्गगणिपिटकं, गणीनां सूरीणां पिटकं अर्थसारपात्रमित्यर्थः, तद्यथा-आचारः षट्जीवनिकायरक्षादिसाध्वाचारवाची १ । सूत्रकृतं स्वान्यसमयसूचनोपदेशादिना कृतं २। स्थानं एकस्थानादिदशस्थानान्तार्थवाचि ३ । समवायः एकादिशतस्थानादिपदार्थसमवायवाची ४ । विवाहप्रज्ञप्तिः विशेषेण वाहा विचारसमूहा विवाहाः व्याख्या वा नवतवानां तद्विषया प्रज्ञप्तिर्विवाहप्रज्ञप्तिाख्याप्रज्ञप्तिर्वा ५। ज्ञाताधर्मकथा ज्ञातैदृष्टान्तैर्धर्मकथा ६ । उपासकदशा आनन्दादिश्राद्धदशकवक्तव्यताग्रन्थः ७। अन्तकृद्दशा मुक्तिगामिकथावाचिन्यः ८। अनुत्तरोपपातिकदशा अनुत्तरविमानयायिकथावाचिन्यः ९। प्रश्नव्याकरणं प्राक् प्रश्नविद्यानां व्याकरणं भाषणं इदानीं तु आश्रवसंवराणां पृच्छानिर्वचनवाचि १० । विपाकश्रुतं
शुभाशुभविपाकदशकथावाचि । दृष्टिवादः दृष्टीनां मतानां वादः सम्यग्योजन स्याद्वादेन स १४ पूर्वरूपं । एवं द्वादशाङ्गे AG] गणिपिटके भगवति सूत्रे इत्यादि प्राग्वत् । अथ श्रुतदारापालकेभ्यो नमस्कार स्वदोषमिथ्यादःकृतं चाह 'नमो तेसिं खमा०'
॥१८८॥
Jain Education inte
For Private & Personal use only
G
ww.jainelibrary.org

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410