Book Title: Avashyakaniryuktidipika Part_2
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
बावश्यक नियुक्ति- दीपिका
| कायोत्सर्गाध्ययने पाक्षिकक्षामणानि ॥
॥१८९॥
दुपडिक्कमणं कड़ित्ता उद्घट्टिया अब्भुद्विओमित्ति एयमाइयं वदामि जिणे चउवीसंति पञ्जवसाणं सुत्तं कडन्ति, कड़िए य करेमि भंते सामाइयमिच्चाइ काउस्सग्गदंडगमुच्चारणपुरस्सरं उद्धठिया चेव मुलूत्तरगुणेसु जं खंडियं तस्स पायच्छित्तनिमित्तं उस्साससयतिगपरिमाणं १२ उज्जोयगरकाउस्सग्गं करेन्ति, चाउमासिए पंचसयउस्सासमाणं वीसउज्जोयगरेहि, संवच्छरिए अट्टोत्तरसहस्सुस्सासमाणं चत्तालीसउञ्जोयगरेहिं नमोकारेहिं च, तओ विहिणा पारिता चउवीसत्थयं पढन्ति । तओ पच्छा उवविद्वा मुहणंतगं कायं च पडिलेहिता किइकम्मं करेन्ति । तओ धरणियलनिहियजाणुकरयलुत्तमंगा भणन्ति ' इच्छामि | खमासमणो अन्भुट्टिओमि अम्भितरपक्खियं खामेउं पन्नरसण्हमि 'त्यादि
__ इच्छामि खमासमणो अब्भुट्टिओमि अन्भिन्तरपक्खियं खामेउं पन्नरसण्हं दिवसाणं पन्नरसण्हं राईणं जं किञ्चि अपत्तियं परपत्तियं भत्ते पाणे विणए वेयावच्चे आलावे संलावे उच्चासणे | समासणे अन्तरभासाए उवरिभासाए जं किञ्चि मज्झ विणयपरिहीणं सुहुमं वा बायरं वा तुब्भे | जाणह अहं न याणामि तस्स मिच्छामि दुक्कडं ॥
ननु सामनविसेसओ य पक्खियखामणं कयन्तो किं पुणो इयाणि पक्खियं खामेह ? उच्यते, काउस्सग्गे ठियाणं सुहभावमुवगयाणं किं चावराहपयं सुमरियं हुजा । तस्स खामणानिमित्तं अहवा आणा चेव पमाणंति । ततो यथा राजानं पुष्पवटवोऽतिक्रान्ते मङ्गलकार्ये बहुमन्यन्ते, यथाऽखण्डितबलस्य ते सुष्टु कालो गतोऽन्योऽप्येवमेवोपस्थितपाक्षिकं विनयो
॥१८॥
Jain Education Intel
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410