SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ बावश्यक नियुक्ति- दीपिका | कायोत्सर्गाध्ययने पाक्षिकक्षामणानि ॥ ॥१८९॥ दुपडिक्कमणं कड़ित्ता उद्घट्टिया अब्भुद्विओमित्ति एयमाइयं वदामि जिणे चउवीसंति पञ्जवसाणं सुत्तं कडन्ति, कड़िए य करेमि भंते सामाइयमिच्चाइ काउस्सग्गदंडगमुच्चारणपुरस्सरं उद्धठिया चेव मुलूत्तरगुणेसु जं खंडियं तस्स पायच्छित्तनिमित्तं उस्साससयतिगपरिमाणं १२ उज्जोयगरकाउस्सग्गं करेन्ति, चाउमासिए पंचसयउस्सासमाणं वीसउज्जोयगरेहि, संवच्छरिए अट्टोत्तरसहस्सुस्सासमाणं चत्तालीसउञ्जोयगरेहिं नमोकारेहिं च, तओ विहिणा पारिता चउवीसत्थयं पढन्ति । तओ पच्छा उवविद्वा मुहणंतगं कायं च पडिलेहिता किइकम्मं करेन्ति । तओ धरणियलनिहियजाणुकरयलुत्तमंगा भणन्ति ' इच्छामि | खमासमणो अन्भुट्टिओमि अम्भितरपक्खियं खामेउं पन्नरसण्हमि 'त्यादि __ इच्छामि खमासमणो अब्भुट्टिओमि अन्भिन्तरपक्खियं खामेउं पन्नरसण्हं दिवसाणं पन्नरसण्हं राईणं जं किञ्चि अपत्तियं परपत्तियं भत्ते पाणे विणए वेयावच्चे आलावे संलावे उच्चासणे | समासणे अन्तरभासाए उवरिभासाए जं किञ्चि मज्झ विणयपरिहीणं सुहुमं वा बायरं वा तुब्भे | जाणह अहं न याणामि तस्स मिच्छामि दुक्कडं ॥ ननु सामनविसेसओ य पक्खियखामणं कयन्तो किं पुणो इयाणि पक्खियं खामेह ? उच्यते, काउस्सग्गे ठियाणं सुहभावमुवगयाणं किं चावराहपयं सुमरियं हुजा । तस्स खामणानिमित्तं अहवा आणा चेव पमाणंति । ततो यथा राजानं पुष्पवटवोऽतिक्रान्ते मङ्गलकार्ये बहुमन्यन्ते, यथाऽखण्डितबलस्य ते सुष्टु कालो गतोऽन्योऽप्येवमेवोपस्थितपाक्षिकं विनयो ॥१८॥ Jain Education Intel For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy