SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ नमो तेसिं खमासमणाणं जेहिं इमं वाइअं दुवालसंगं गणिपिडगं भगवंतं, तंजहा-सम्म | कारणं फासंति पालंति पूरति तीरंति किति सम्म आणाए आराहति अहं च नाराहेमि तस्स । मिच्छामि दुक्कडं । सुअदेवया भगवई, नाणावरणीअकम्मसंघायं। तेसिं खवेउ सययं, जेसिं सुअसा यरे भत्ती ॥ १ ॥ इति पाक्षिकसूत्रं समाप्तं ॥ __यैश्चेदं द्वादशाङ्गं भगवन्तं माहात्म्यवत् , यतः 'सबनईणं जा होज वालुया सवउदहि जं सलिलं । एत्तोवि अणंतगुणो अत्थो एगस्स सुत्तस्स'।१। एवं भगस्य रूपस्य निर्दोषत्वात , तथा यशसः श्रियः धर्मस्य प्रयत्नस्य स्थानस्य । वाचितं तद्यथा-ते सम्यकायेन स्पृशन्ति क्रियया, पालयन्ति पुनः पुनः करणाद्रक्षन्ति, पूरयन्ति मात्राक्षरादिभिः शोधयन्ति मन:शुद्ध्या, तीरयन्ति अविस्मृतं जन्मपारं नयन्ति, कीर्तयन्ति स्वनामभिः स्वाध्यायार्थं वदन्ति, आज्ञयाऽऽराधयन्ति । अहं च प्रमादानाराधयामि | तस्येति तस्याराधनायां मिथ्यादाकृतं मे । श्रुतान्ते श्रुतदेवतां वक्ति-सुयदे०' श्रुतदेवता श्रुताधिष्ठात्री देवता भगवती माहात्म्यवती, तेषां ज्ञानावरणीयकर्मसंघातं स्मरणेन क्षपयन्तु क्षपणाय सानिध्यं करोतु येषां सततं श्रुतसागरे भक्तिः स्यात्, यतः कल्पभाष्ये 'सत्वं च लक्षणोवेयं समहिटुंति देवया। सुतं च लक्खणोवेयं जेणं सबन्नुभासियं'।१। ततः श्रुताधिष्ठात्री स्यात् । समाप्तं पाक्षिकसूत्रं । तओ उद्धृद्रिया पक्खियपडिक्कमणसुत्तकित्तणावसाणे विहिणा निसीइत्ता करेमि भंते सामाइयमित्यादि सव्वं निवि. Jain Education Interi For Private & Personal Use Only G ww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy