Book Title: Avashyakaniryuktidipika Part_2
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
आवश्यक
निर्युक्तिदीपिका ॥
॥ १९०॥
Jain Education Inter
इच्छामि खमासमणो पुव्विं चेइआई वंदित्ता नमंसित्ता तुम्भण्हं पायमूले विहरमाणेणं जे hs बहुदेवसिया साहुणो दिट्ठा समाणा वा वसमाणा गामाणुगामं दूइजमाणा वा राइणिया संपुच्छंति ओमराइणिया वंदति, अज्जया वंदंति, अजियाओ वंदंति, सावया वंदंति, सावियाओ वंदंति, अहंपि निस्सल्लो निक्कसाओत्तिकट्टु सिरसा मणसा मत्थएण वंदामि ॥ अहमि दावे इआई || मत्थएण वंदामि अपि तेसिं ॥
हे क्षमाश्रमण ! इच्छामि चैत्यसाधुवन्दनं भवतां ज्ञापयितुं इत्याह-' पुविं चेइआई' पूर्वं युष्माकं पादमूले चैत्यान्यत्प्रतिमा वन्दित्वा स्तुत्वा नर्मसित्वा नत्वा संघसत्कचैत्यवन्दनां करोमीति प्रणिधानात् । ततो विहरता ये के बहुदिवसपर्यायाः साधवो दृष्टाः 'समाणा' वा जंघाबलहीना नवभागान् क्षेत्रं कृत्वा विहरन्तो वृद्धवासे स्थिताः । वसमाना नवकल्पविहारिणस्तत्राष्टमा सैरष्टकल्पाः, नवमकल्पो वर्षा चतुर्मासरूपः । तथा ग्रामानुग्रामं ग्रामादन्यो ग्रामो ग्रामानुग्रामः तं द्रवन्तो यान्तः, रात्निका धर्म्मरत्नव्यवहारिणः सूरय इत्यर्थः । मां संप्रश्नयन्ति भवदारोग्यादिवार्त्तामिति भावः । अवमरान्तिका लघुपर्यायसूरयो वन्दन्ते पृच्छन्ति च कुशलं । आर्यकाः सामान्यसाधवो वन्दन्ते, आर्थिकाः साध्व्यः, श्रावकाः श्राविकाश्च वन्दन्तेऽहमपि निःशल्यो मायादिरहितः निः कषायस्तान् साधून् वन्दे वन्दितवानित्यर्थः । ' अहमवि वन्दावेमि चेइआई ' तान् दृष्टसाध्वादीन् चैत्यानि वन्दापयामि वन्दापितवानित्यर्थः । यथा मयामुत्र चैत्यानि युष्मदर्थं
For Private & Personal Use Only
कायोत्सर्गाध्ययने
पाक्षिकक्षा
मणानि ॥
॥ १९०॥
www.jainelibrary.org

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410