________________
वीर्य ८ धर्मः ९ समाधिः १० मार्गः ११ समवसरणं १२ महातपः १३ ग्रन्थः १४ यदतीतं १५ गाथा १६ । अत्र क्रमेण स्वान्यसमयप्ररूपणा १ वैतालीयछन्दसा श्रीऋषभोक्तनवनवतिसुतोपदेशः २ उपसर्गव्याख्या ३ स्त्रीदोषः ४ नरकप्ररूपणा ५
श्रीवीरस्तुतिः ६ कुशीलसाधुविचारः, बालपण्डितवीर्यद्वयं ८ यतिधर्माख्यानं ९ अप्रमत्तयतिसमाधिः १० यतिमार्गः ११ NI' असीइसय किरियाणमि 'त्यादिवादिचतुष्कमतं १२ शिष्यगुणदोषकथनं १३ गुरुकुलवासः १४ कर्मादानाद्याख्यानं १५
चारित्रप्रतिष्ठाख्यानं १६, क्रमादर्थाः षोडशस्वपि ज्ञेयाः। एष्वश्रद्धानादिना योऽतिचार: २७ । 'सत्तर०' सप्तदशविधेऽसंयमे सति योऽतिचारस्तस्य मिथ्यादुष्कृतं, तत्र 'पुढ'
पुढविद्गअगणिमारुयवणस्सइ-बितिचउपणिदिअजीवो । पेहुप्पेहपमजणपरिढवणमणोवईकाए ॥१॥ पृथ्व्युदकाग्निमारुतवनस्पतिद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपश्चेन्द्रियाणां जीवानां मनोवाकायैः संरम्भसमारम्भारम्भवर्जनमिति नवधा जीवसंयमस्तत्र मनोवाकायैरारम्भसंकल्पःसंरम्भः, तत्र वाचा संकल्पोवाचाऽऽरम्भभाषणं, कायेन संकल्पस्तथा चेष्टाकरणेन । तथा मनोवाकायैः परितापकरणं समारम्भ उच्यते । तत्र मनसा परितापचिन्तनं परितापकरणं । तथा मनोवाकायैहिंसा आरम्भ उच्यते । तथाऽजीवे संयमः, एवं दशधा संयमः। तथा प्रेक्षा ११ उपेक्षा १२ प्रमार्जना १३ परिष्ठापन १४ मनो १५ वचः १६ कायेषु १७ संयमः, सप्तदशधा स्यात् । अथ क्षेपकगाथा:-'पुढवाइयाण जाव य पंचिंदिय संजमो भवे' । पृथव्यादीनां पृथव्युदकाग्न्यादीनां, पञ्चेन्द्रियान यावत, संयमो भवेत , कथं? 'तेसिं संघडणाई, न करे तिविहेण करणजोएणं'।१। त्रिविधेन करणानां योगेन व्यापारेण तेषां संघट्टनादि न कुर्यात, एष नवधा संयमः। 'अजीहिं जेहिं गहिएहिं असंयमो
Jain Education Inter
For Private & Personal use only
Hww.jainelibrary.org