Book Title: Avashyakaniryuktidipika Part_2
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 377
________________ पिण्डेषणादीनां श्रद्धानं करणं प्ररूपणां वोपसम्पन्नः साधुगुणैर्युक्तः रक्षामि । 'अट्ठ' अष्ट मदस्थानानि-जाति १ लाम २ कुल ३ ऐश्वर्य ४ बल ५ रूप ६ तपः ७ श्रुत ८ रूपाणि । अष्ट कर्माणि ज्ञानावरण १ दर्शनावरण २ वेदनीय ३ मोहनीय ४ आयु ५ म ६ गोत्र ७ अन्तराय ८ रूपाणि, तेषां कर्मणां बन्धं च परिवर्जयन् । अष्ट प्रवचनमातर:-पञ्चसमितिगुप्तित्रयरूपा दृष्टाः, निष्ठिताष्टविधकर्मरूपाथैः क्षपितार्थकर्माणुभिर्जिनै रित्यर्थः। ता मातृः उपसम्पन्न आश्रितः, प्रवचनं अर्हच्छासनं चारित्ररूपं तस्य जननात् पालनाच्च मातर इव सन्ति । नव पापनिदानानि-यथा भवान्तरे राजा भवेयं १, अलं मे बहुव्यापारेण राज्येन परमुग्रः सद्रव्यो गृही स्यां २, एवं नृकष्टं दृष्ट्वा स्त्री स्यां ३, स्वीपारवश्यादेः पुमान् स्यां ४, नृविषयाणामशुचित्वात् ये देवाः परदेवदेवीसेवास्वदेवदेवीत्वरूपविकुर्वणसेवनासक्तास्ते बहुरतास्तद्विषयं निदानं ५, ये देवाः स्वमेव देवत्वेन देवीत्वेन च विकुळ सेवन्ते न तु परं ते स्वरताः ६, एते षड् निदानकृतो भवान्तरे दुर्लमबोधिकाः । अरता अमैथुनाः सुराः, एवं त्रयो देवभेदाः ७, साधुप्रतिलम्भकश्राद्धः स्यां ८, व्रतकासया दरिद्रः श्राद्धः स्यां ९, पाश्चात्यत्रीणि निदानानि क्रमात् बोधिदेशसर्वविरतिदानि न तु सिद्धिदानि । संसारस्था जीवा नवविधाः-यथा पृथ्व्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियभेदान्नवधा जीवास्तान् हिंस्यत्वेन परिवर्जयन् । नवब्रह्मचर्यगुप्तिभिः स्यादियुक्तवसति १, स्त्रीकथा केवलज्युपदेशः २, स्त्रीनिषद्या ३, नृस्वीइन्द्रियेक्षण ४, नृस्त्रीसंयोगकुड्यान्तर ५ पूर्वकीडितस्मृति ६ गलतस्नेहबिन्दुभक्तप्रणीता ७, ऽतिमात्राहार ८, विभूषावर्जनाख्यामि ९ गुप्तः । तथा द्विकृत्वो नवविधं अष्टादशधेत्यर्थः । दिव्यौदारिकभेदं कामत्यागरूपं ब्रह्मचर्य परिशुद्धं शुद्धं उपसम्पन्न आश्रितः। चूर्णी 'नवविहदसणचरणं नव य नियाणाई Jain Education Internet For Private & Personal use only IANw.jainelibrary.org

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410