Book Title: Avashyakaniryuktidipika Part_2
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 386
________________ आवश्यक- कल्पिकानां अन्ते १२ वर्षसंलेखना, जिनकल्पे विहरन्त एव यथाहं संलिखन्ति । सचेष्टा एव निर्व्याघाते भवचरमं प्रत्या- कायोत्सनियुक्ति- ख्यान्ति । एतदर्थाध्ययनं महाप्रत्याख्यानं २८ । एवं दशवकालिककल्प्याकल्प्यादि २८ अध्ययनानि ज्ञेयानि । सर्वस्मि- ध्ययने दीपिका॥ नेतस्मिन्नंगबाह्य उत्कालिके श्रुते, इत्यादि । 'नमो तेसिं' | पाक्षिक॥१८॥ ___नमो तेसिं खमासमणाणं जेहिं इमं वाइअं अंगबाहिरं कालिअं भगवंतं तंजहा-उत्तरज्झ- सूत्रम् ॥ यणाइं १, दसाओ २, कप्पो ३, ववहारो १, इसिभासिआइं ५, निसीहं ६, महानिसीहं, ७, जंबु- | | द्दीवपन्नत्ती ८, सूरपन्नत्ती ९, चंदपन्नत्ती १०, दीवसागरपन्नत्ती ११, खुड्डियाविमाणपविभत्ती १२, IN महल्लिआविमाणपविभत्ती १३, अंगचूलिआए १४, वग्गचूलिआए १५, विवाहचूलिआए १६, अरु | गोववाए १७, वरुणोववाए १८, गरुलो( धरणो )ववाए, १९ वेसमणोववाए २०, वेलंधरोववाए । | २१ देविन्दोववाए २२, उट्ठाणसुए २३, समुट्ठाणसुए २४, नागपरिआवलिआणं २५, निरयावलि-11 | आणं २५, कप्पिआणं २६, कप्पवडिंसयाणं २८, पुप्फिआणं २९, पुप्फचूलिआणं ३०, (वह्निआणं) वह्निदसाणं ३१, आसीविसभावणाणं ३२, दिविविसभावणाणं ३३, चारण(सुमिण) || भावणाणं ३४, महासुमिणभावणाणं ३५, तेअग्गिनिसग्गाणं ३६ । सवेहिंपि एअम्मि अंग १८६॥ Jain Education inte For Private & Personal Use Only AGNwww.jainelibrary.org

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410