SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ आवश्यक- कल्पिकानां अन्ते १२ वर्षसंलेखना, जिनकल्पे विहरन्त एव यथाहं संलिखन्ति । सचेष्टा एव निर्व्याघाते भवचरमं प्रत्या- कायोत्सनियुक्ति- ख्यान्ति । एतदर्थाध्ययनं महाप्रत्याख्यानं २८ । एवं दशवकालिककल्प्याकल्प्यादि २८ अध्ययनानि ज्ञेयानि । सर्वस्मि- ध्ययने दीपिका॥ नेतस्मिन्नंगबाह्य उत्कालिके श्रुते, इत्यादि । 'नमो तेसिं' | पाक्षिक॥१८॥ ___नमो तेसिं खमासमणाणं जेहिं इमं वाइअं अंगबाहिरं कालिअं भगवंतं तंजहा-उत्तरज्झ- सूत्रम् ॥ यणाइं १, दसाओ २, कप्पो ३, ववहारो १, इसिभासिआइं ५, निसीहं ६, महानिसीहं, ७, जंबु- | | द्दीवपन्नत्ती ८, सूरपन्नत्ती ९, चंदपन्नत्ती १०, दीवसागरपन्नत्ती ११, खुड्डियाविमाणपविभत्ती १२, IN महल्लिआविमाणपविभत्ती १३, अंगचूलिआए १४, वग्गचूलिआए १५, विवाहचूलिआए १६, अरु | गोववाए १७, वरुणोववाए १८, गरुलो( धरणो )ववाए, १९ वेसमणोववाए २०, वेलंधरोववाए । | २१ देविन्दोववाए २२, उट्ठाणसुए २३, समुट्ठाणसुए २४, नागपरिआवलिआणं २५, निरयावलि-11 | आणं २५, कप्पिआणं २६, कप्पवडिंसयाणं २८, पुप्फिआणं २९, पुप्फचूलिआणं ३०, (वह्निआणं) वह्निदसाणं ३१, आसीविसभावणाणं ३२, दिविविसभावणाणं ३३, चारण(सुमिण) || भावणाणं ३४, महासुमिणभावणाणं ३५, तेअग्गिनिसग्गाणं ३६ । सवेहिंपि एअम्मि अंग १८६॥ Jain Education inte For Private & Personal Use Only AGNwww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy