________________
बाहिरे कालिए भगवंते ससुत्ते सअत्थे सगंथे सनिज्जुत्तिए ससंगहणीए जे गुणा वा भावा वा अरिहंतेहिं भगवंतेहिं पण्णत्ता वा परूविआ वा ते भावे सद्दहामो पत्तिआमो रोएमो फासेमो पालेमो अणुपालेमो, ते भावे सद्दहंतेहिं पत्तिअंतहिं रोयंतेहिं फासंतेहिं पालंतहिं अणुपालतेहिं । अंतोपक्खस्स जं वाइअं पढिअं परिअहिअंपुच्छिअंअणुपेहिअं अणुपालिअंतं दुक्खक्खयाए कम्मक्खयाए मुक्खयाए बोहिलाभाए संसारुत्तारणाएत्तिकटु उवसंपजित्ता णं विहरामि । अंतोपक्खस्स। जं न वाइअं न पढिअं न परिअहिअं न पुच्छिअं नाणुपेहि नाणुपालिअं संते बले संते वीरिए । संते पुरिसकारपरकम्मे तस्स आलोएमो पडिकमामो निंदामो गरिहामो विउद्देमो विसोहेमो अकरणयाए अब्भुट्ठमो अहारिहं तवोकम्मं पायच्छित्तं पडिवजामो तस्स मिच्छामि दुक्कडं। ।
यैरिदं वाचितं अङ्गबाह्यं, कालिकमिति कालग्रहणेनाद्यचरमपौरुष्योः स्वाध्यायिक पाठाह कालिकं भगवत् पूज्यं सातिशयं, तद्यथा-उत्तराणि आचारांगादुपरि वाच्यानि विनयादिगुणप्रधानानि वा सूत्रतोऽर्थतो वा श्रीवीरेण निर्वाणसमये उपदिष्टानि अध्ययनानि उत्तराध्ययनानि १ । 'दसाओं दशाश्रुतस्कन्धदशाध्ययनानि २, स्थविरकल्पादिवाची कल्पः ३, प्रायश्चितादिव्यवहारवाची व्यवहारः४, ऋषयो नारदाद्या विंशतिनेंमितीर्थे, १५ पार्श्वतीर्थे, १० श्रीवीरतीर्थे, तैर्भणितानि ४५
Jain Education Intel
For Private & Personal Use Only
Filww.jainelibrary.org