Book Title: Avashyakaniryuktidipika Part_2
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
आवश्यक
निर्युक्ति
दीपिका ॥
॥१८४॥
Jain Education Intern
स्यात्,
हे निर्भय ! हे निराग! हे निर्दोष ! हे निर्मम !] हे निःसंग कर्म्मसङ्गरहित ! [ हे निःशल्य !] हे मानमूरण गर्वछेद ! गुणरत्नसागर ! हे अनन्त ! ज्ञानानन्त्यात् मोडलाक्षणिका, हे अप्रमेय छबस्थागम्य !' नमो स्थु ते ' - पाठः, महति प्रस्तावात् मोक्षे स्थित ! हे महावीर महाबल ! यतः ' विदारयति यत्कर्म्म तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः ' । १ । वर्द्धमानस्वामिन् ! ते तुभ्यं नमोऽस्तु अर्हते चतुःषष्ठीन्द्रपूज्याय तथा तुभ्यं भगवते ऐश्वर्ययुक्ताय नमोऽस्तु ते त्रिकृत्वः त्रीन वारान् इत्यर्थः । इत्येषा खलु महाव्रतोच्चारणा कृता । इच्छामः श्रुतकीर्त्तनं कर्तुं । तत्र नमस्तेभ्यः क्षमाश्रमणेभ्यो यैरिदं वाचितं सूत्रार्थाभ्यां कृतं मह्यं दत्तं वा षड्विधावश्यकं गुणानां आसमन्तात् वश्यं जन्तुं करोतीत्यावश्यकं, भगवत् सातिशयाभिधेयगुणयुतं वा तद्यथा - सामायिकं 'करेमि भंते ! सामाइयं' सूत्रं १, चतुर्विंशतिस्तवः 'लोगस्सुजोयगरे ' सूत्रं २, वन्दनं द्वादशावर्तवन्दनं ३, प्रतिक्रमणं ' इच्छामि पडिकमिउं ' इत्यादि सूत्रं ४, कायोत्सर्गः ' तस्सुत्तरीकरणेणं ' सूत्रं ५, प्रत्याख्यानं प्रसिद्धं ६ । सर्वस्मिन् षडावश्यके भगवति ससूत्रे सार्थे सग्रन्थे सूत्रार्थोभयमेलनरूपे सनिर्युक्तौ निर्युक्तिसहिते ससंग्रहणिके संग्रहणीसहिते, निर्युक्तिरेव बह्वर्थसंग्रहरूपा संग्रहणी । ये गुणाः क्षान्त्यादयो भावा औदयिकाद्या जीवादिपदार्था वार्हद्भिर्भगवद्भिः प्रज्ञप्ताः कथिताः प्ररूपिताः अन्येभ्यो दर्शिताः, वा एवार्थे तान् श्रमो मनसा प्रतीमो वाचा वर्णयामः रोचयामो मनोवाचौ जिनमते, स्पृशामः कायेनाज्ञां सेवामहे । पायामः पाठो न दृश्यते, अनुपालयामो यावज्जीवं जिनाज्ञां कुर्म्मः । तान् भावान् श्रद्दधानैः प्रत्ययद्भिः रोचयद्भिः स्पृशद्भिः (पालयद्भिः)अनुपालयद्भिः पक्षस्य चन्द्रमासार्द्धस्यान्तर्मध्ये, एवं चातुर्मासकस्य मध्ये, संवत्सरस्य मध्ये, यद्वाचितं
For Private & Personal Use Only
कायोत्सर्गाध्ययने
पाक्षिक
सूत्रम् ॥
1186811
www.jainelibrary.org

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410