SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका ॥ ॥१८४॥ Jain Education Intern स्यात्, हे निर्भय ! हे निराग! हे निर्दोष ! हे निर्मम !] हे निःसंग कर्म्मसङ्गरहित ! [ हे निःशल्य !] हे मानमूरण गर्वछेद ! गुणरत्नसागर ! हे अनन्त ! ज्ञानानन्त्यात् मोडलाक्षणिका, हे अप्रमेय छबस्थागम्य !' नमो स्थु ते ' - पाठः, महति प्रस्तावात् मोक्षे स्थित ! हे महावीर महाबल ! यतः ' विदारयति यत्कर्म्म तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः ' । १ । वर्द्धमानस्वामिन् ! ते तुभ्यं नमोऽस्तु अर्हते चतुःषष्ठीन्द्रपूज्याय तथा तुभ्यं भगवते ऐश्वर्ययुक्ताय नमोऽस्तु ते त्रिकृत्वः त्रीन वारान् इत्यर्थः । इत्येषा खलु महाव्रतोच्चारणा कृता । इच्छामः श्रुतकीर्त्तनं कर्तुं । तत्र नमस्तेभ्यः क्षमाश्रमणेभ्यो यैरिदं वाचितं सूत्रार्थाभ्यां कृतं मह्यं दत्तं वा षड्विधावश्यकं गुणानां आसमन्तात् वश्यं जन्तुं करोतीत्यावश्यकं, भगवत् सातिशयाभिधेयगुणयुतं वा तद्यथा - सामायिकं 'करेमि भंते ! सामाइयं' सूत्रं १, चतुर्विंशतिस्तवः 'लोगस्सुजोयगरे ' सूत्रं २, वन्दनं द्वादशावर्तवन्दनं ३, प्रतिक्रमणं ' इच्छामि पडिकमिउं ' इत्यादि सूत्रं ४, कायोत्सर्गः ' तस्सुत्तरीकरणेणं ' सूत्रं ५, प्रत्याख्यानं प्रसिद्धं ६ । सर्वस्मिन् षडावश्यके भगवति ससूत्रे सार्थे सग्रन्थे सूत्रार्थोभयमेलनरूपे सनिर्युक्तौ निर्युक्तिसहिते ससंग्रहणिके संग्रहणीसहिते, निर्युक्तिरेव बह्वर्थसंग्रहरूपा संग्रहणी । ये गुणाः क्षान्त्यादयो भावा औदयिकाद्या जीवादिपदार्था वार्हद्भिर्भगवद्भिः प्रज्ञप्ताः कथिताः प्ररूपिताः अन्येभ्यो दर्शिताः, वा एवार्थे तान् श्रमो मनसा प्रतीमो वाचा वर्णयामः रोचयामो मनोवाचौ जिनमते, स्पृशामः कायेनाज्ञां सेवामहे । पायामः पाठो न दृश्यते, अनुपालयामो यावज्जीवं जिनाज्ञां कुर्म्मः । तान् भावान् श्रद्दधानैः प्रत्ययद्भिः रोचयद्भिः स्पृशद्भिः (पालयद्भिः)अनुपालयद्भिः पक्षस्य चन्द्रमासार्द्धस्यान्तर्मध्ये, एवं चातुर्मासकस्य मध्ये, संवत्सरस्य मध्ये, यद्वाचितं For Private & Personal Use Only कायोत्सर्गाध्ययने पाक्षिक सूत्रम् ॥ 1186811 www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy