SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ पिण्डेषणादीनां श्रद्धानं करणं प्ररूपणां वोपसम्पन्नः साधुगुणैर्युक्तः रक्षामि । 'अट्ठ' अष्ट मदस्थानानि-जाति १ लाम २ कुल ३ ऐश्वर्य ४ बल ५ रूप ६ तपः ७ श्रुत ८ रूपाणि । अष्ट कर्माणि ज्ञानावरण १ दर्शनावरण २ वेदनीय ३ मोहनीय ४ आयु ५ म ६ गोत्र ७ अन्तराय ८ रूपाणि, तेषां कर्मणां बन्धं च परिवर्जयन् । अष्ट प्रवचनमातर:-पञ्चसमितिगुप्तित्रयरूपा दृष्टाः, निष्ठिताष्टविधकर्मरूपाथैः क्षपितार्थकर्माणुभिर्जिनै रित्यर्थः। ता मातृः उपसम्पन्न आश्रितः, प्रवचनं अर्हच्छासनं चारित्ररूपं तस्य जननात् पालनाच्च मातर इव सन्ति । नव पापनिदानानि-यथा भवान्तरे राजा भवेयं १, अलं मे बहुव्यापारेण राज्येन परमुग्रः सद्रव्यो गृही स्यां २, एवं नृकष्टं दृष्ट्वा स्त्री स्यां ३, स्वीपारवश्यादेः पुमान् स्यां ४, नृविषयाणामशुचित्वात् ये देवाः परदेवदेवीसेवास्वदेवदेवीत्वरूपविकुर्वणसेवनासक्तास्ते बहुरतास्तद्विषयं निदानं ५, ये देवाः स्वमेव देवत्वेन देवीत्वेन च विकुळ सेवन्ते न तु परं ते स्वरताः ६, एते षड् निदानकृतो भवान्तरे दुर्लमबोधिकाः । अरता अमैथुनाः सुराः, एवं त्रयो देवभेदाः ७, साधुप्रतिलम्भकश्राद्धः स्यां ८, व्रतकासया दरिद्रः श्राद्धः स्यां ९, पाश्चात्यत्रीणि निदानानि क्रमात् बोधिदेशसर्वविरतिदानि न तु सिद्धिदानि । संसारस्था जीवा नवविधाः-यथा पृथ्व्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियभेदान्नवधा जीवास्तान् हिंस्यत्वेन परिवर्जयन् । नवब्रह्मचर्यगुप्तिभिः स्यादियुक्तवसति १, स्त्रीकथा केवलज्युपदेशः २, स्त्रीनिषद्या ३, नृस्वीइन्द्रियेक्षण ४, नृस्त्रीसंयोगकुड्यान्तर ५ पूर्वकीडितस्मृति ६ गलतस्नेहबिन्दुभक्तप्रणीता ७, ऽतिमात्राहार ८, विभूषावर्जनाख्यामि ९ गुप्तः । तथा द्विकृत्वो नवविधं अष्टादशधेत्यर्थः । दिव्यौदारिकभेदं कामत्यागरूपं ब्रह्मचर्य परिशुद्धं शुद्धं उपसम्पन्न आश्रितः। चूर्णी 'नवविहदसणचरणं नव य नियाणाई Jain Education Internet For Private & Personal use only IANw.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy