Book Title: Avashyakaniryuktidipika Part_2
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 378
________________ बावश्यक नियुक्ति दीपिका कायोत्स ध्ययने पाक्षिकसूत्रम् ।। ॥१८२॥ नवविहा जीवा' इति पाठः। तत्र निद्रा १, निद्रानिद्रा २, प्रचला ३, प्रचलाप्रचला ४, स्त्यानार्दू ५ नामकं निद्रापश्चकं । चक्षुरचक्षुरवधिकेवलदर्शनावरणानि ९ चेति नवविधं दर्शनावरणं । 'उव०' दशविधं चारित्रस्योपघातं यथा उद्गमदोषाः १६।१ उत्पादनादोषाः १६ । २, एपणादोषाः १०१३, त्रयं संयमोपघाताः, परिकर्मणा वस्त्रपात्रादिरचनं यतस्तेन स्वाध्यायदेहसंयमानामुपधातः ४ । परिहरणोपघातोऽकल्प्यालक्षणस्य चोपकरणस्य भोगः, तया संयमादेरुपघातः ५। ज्ञान ६ दर्शन ७ चारित्राऽ८तीचार्ज्ञानादीनां उपधातः, अप्रीतिकेन विनयाधुपघातः ९ । संरक्षणेनेति देहोपकरणादिमृर्छया पञ्चमव्रतोपघातः, दशविधोऽसंवरो यथा पञ्चेन्द्रिय ५ मनो ६ वाकायासंवरः ८ उपकरणासंवरः अप्रतिलेख्यानियतादिवस्त्रादिग्रहणं यद्वा विप्रकीर्णवस्त्राणां ओघोपधेरसंवरः ९ सूचीकुशाग्रादीनां देहोपघातिनां अन्येषां चोपग्राहिकाणा १० मसंवरोऽ. गोपनं । तथा उपधि १ उपाश्रय २ कषाय ३ भक्त ४ पान ५ मनो ६ वा ७ काय ७ ज्ञान ८ दर्शन ९ चरण १० संक्लेशात दश, एषु स्थानेष्वशुभतादिना चित्तासमाधिरूपान् परिवर्जयन् । दश चित्तसमाधिस्थानानि-रुयादियुग्वसति १ स्त्रीकथा | २ प्रणीतरस ३ अतिमात्रपानान्न ४ पूर्वक्रीडितस्मृति ५ स्त्रीनिषद्या ६ स्त्रीन्द्रियेक्षणत्यागाख्यानि सप्त चित्तसमाधिस्थानानि ७, नो शब्दरूपगन्धप्रियः स्यादित्यष्टमं ८, न श्लोकानुपाती स्यात ख्यातिप्रिय इत्यर्थः ९, दशमं समाधिस्थानं सातोऽसौख्यत्यागरूपं १०, तत्र साता सौख्यं सातवेद्यं सुखं । दश दशा यथा-कर्मविपाकश्रुताङ्गाद्यश्रुतस्कन्धदशाध्ययनरूपा १ उपासकदशा २ अन्तकृद्दशा ३ अनुत्तरोपपातिकदशाः ४ सप्तमाष्टमनवमाङ्गानि दशाध्ययनात्मानि । आचारदशा दशाश्रुतस्कन्धो दशाध्ययनात्मकः ५ व्याकरणदशाः ६ प्रश्नव्याकरणदशाः दशाध्ययनरूपा ६ बन्धदशा ७ द्विगृद्धिदशा ॥१८२॥ Jan Education inte For Private & Personal Use Only ww.janelibrary.org

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410