________________
बावश्यक नियुक्ति दीपिका
कायोत्स
ध्ययने पाक्षिकसूत्रम् ।।
॥१८२॥
नवविहा जीवा' इति पाठः। तत्र निद्रा १, निद्रानिद्रा २, प्रचला ३, प्रचलाप्रचला ४, स्त्यानार्दू ५ नामकं निद्रापश्चकं । चक्षुरचक्षुरवधिकेवलदर्शनावरणानि ९ चेति नवविधं दर्शनावरणं । 'उव०' दशविधं चारित्रस्योपघातं यथा उद्गमदोषाः १६।१ उत्पादनादोषाः १६ । २, एपणादोषाः १०१३, त्रयं संयमोपघाताः, परिकर्मणा वस्त्रपात्रादिरचनं यतस्तेन स्वाध्यायदेहसंयमानामुपधातः ४ । परिहरणोपघातोऽकल्प्यालक्षणस्य चोपकरणस्य भोगः, तया संयमादेरुपघातः ५। ज्ञान ६ दर्शन ७ चारित्राऽ८तीचार्ज्ञानादीनां उपधातः, अप्रीतिकेन विनयाधुपघातः ९ । संरक्षणेनेति देहोपकरणादिमृर्छया पञ्चमव्रतोपघातः, दशविधोऽसंवरो यथा पञ्चेन्द्रिय ५ मनो ६ वाकायासंवरः ८ उपकरणासंवरः अप्रतिलेख्यानियतादिवस्त्रादिग्रहणं यद्वा विप्रकीर्णवस्त्राणां ओघोपधेरसंवरः ९ सूचीकुशाग्रादीनां देहोपघातिनां अन्येषां चोपग्राहिकाणा १० मसंवरोऽ. गोपनं । तथा उपधि १ उपाश्रय २ कषाय ३ भक्त ४ पान ५ मनो ६ वा ७ काय ७ ज्ञान ८ दर्शन ९ चरण १० संक्लेशात दश, एषु स्थानेष्वशुभतादिना चित्तासमाधिरूपान् परिवर्जयन् । दश चित्तसमाधिस्थानानि-रुयादियुग्वसति १ स्त्रीकथा | २ प्रणीतरस ३ अतिमात्रपानान्न ४ पूर्वक्रीडितस्मृति ५ स्त्रीनिषद्या ६ स्त्रीन्द्रियेक्षणत्यागाख्यानि सप्त चित्तसमाधिस्थानानि ७, नो शब्दरूपगन्धप्रियः स्यादित्यष्टमं ८, न श्लोकानुपाती स्यात ख्यातिप्रिय इत्यर्थः ९, दशमं समाधिस्थानं सातोऽसौख्यत्यागरूपं १०, तत्र साता सौख्यं सातवेद्यं सुखं । दश दशा यथा-कर्मविपाकश्रुताङ्गाद्यश्रुतस्कन्धदशाध्ययनरूपा १ उपासकदशा २ अन्तकृद्दशा ३ अनुत्तरोपपातिकदशाः ४ सप्तमाष्टमनवमाङ्गानि दशाध्ययनात्मानि । आचारदशा दशाश्रुतस्कन्धो दशाध्ययनात्मकः ५ व्याकरणदशाः ६ प्रश्नव्याकरणदशाः दशाध्ययनरूपा ६ बन्धदशा ७ द्विगृद्धिदशा
॥१८२॥
Jan Education inte
For Private & Personal Use Only
ww.janelibrary.org